ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   67. 5. Bhisadāyakattherāpadānavaṇṇanā
     vessabhū nāma nāmenātiādikaṃ āyasmato bhisadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
@Footnote: 1 su.vi. 1/259, su.vi. 3/63, pa.sū. 2/304, udāna.A. 360.
@2 Sī. etampi siddhivasena, i. ekappasiddhivasena.

--------------------------------------------------------------------------------------------- page111.

Upacinanto vessabhussa bhagavato kāle himavantasmiṃ hatthiyoniyaṃ nibbatto tasmiṃ paṭivasati. Tasmiṃ samaye vessabhū bhagavā vivekakāmo himavantamagamāsi. Taṃ disvā so hatthināgo pasannamānaso bhisamuḷālaṃ gahetvā bhagavantaṃ bhojesi. So tena puññakammena hatthiyonito cuto devaloke uppajjitvā tattha cha kāmāvacara- sampattiyo anubhavitvā manussattamāgato manussesu cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde mahābhoge aññatarasmiṃ kule nibbatto pubbavāsanābalena satthari pasanno pabbajitvā nacirasseva arahā ahosi, so pubbe katakusalanāmena bhisadāyakattheroti pākaṭo. [29] So attano pubbakammaṃ saritvā pubbacaritāpadānaṃ pakāsento vessabhū nāma nāmenātiādimāha. Tattha vessabhūti vessaṃ bhunāti atikkamatīti vessabhū. Atha vā vesse vāṇijakamme vā kāmarāgādike vā kusalādikamme vā vatthukāmakilesakāme vā bhunāti abhibhavatīti vessabhū, so nāmena vessabhū nāma bhagavā. Isīnaṃ tatiyo ahūti kusaladhamme 1- esati gavesatīti isi, "vipassī, sikhī, vessabhū"ti vuttattā tatiyo bhagavā ahu ahosīti attho. Kānanaṃ vanamoggayhāti kānanasaṅkhātaṃ vanaṃ ogayha ogahetvā pāvisīti attho. [30] Bhisamuḷālaṃ gaṇhitvāti dvipadacatuppadānaṃ chātakaṃ bhisati hiṃsati vināsetīti bhisaṃ, ko so? padumakando, bhisaṃ ca muḷālaṃ ca bhisamuḷālaṃ, taṃ bhisamuḷālaṃ gahetvāti attho. [31] Karena ca parāmaṭṭhoti taṃ mayā dinnadānaṃ, vessabhūvarabuddhinā uttamabuddhinā vessabhunā karena hatthatalena parāmaṭṭho katasamphasso ahosi. Sukhāhaṃ nābhijānāmi, samaṃ tena kutottarinti tena sukhena samaṃ sukhaṃ nābhijānāmi, @Footnote: 1 Sī. kusalakamme.

--------------------------------------------------------------------------------------------- page112.

Tato uttariṃ tato paraṃ tato adhikaṃ sukhaṃ kutoti attho. Sesaṃ nayānusārena suviññeyyanti. Bhisadāyakattherāpadānavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 50 page 110-112. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2416&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2416&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2697              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3381              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3381              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]