ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 78. 6. Tiṇasantharadāyakattherāpadānavaṇṇanā
     himavantassāvidūretiādikaṃ āyasmato tiṇasantharadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto tissassa bhagavato kāle ekasmiṃ kulagehe nibbatto buddhuppādato
pageva uppannattā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantassa
avidūre ekaṃ saraṃ nissāya paṭivasati. Tasmiṃ samaye tisso bhagavā tassānukampāya
ākāsena agamāsi. Atha kho so tāpaso ākāsato oruyha ṭhitaṃ taṃ
bhagavantaṃ disvā pasannamānaso tiṇaṃ lāyitvā tiṇasantharaṃ katvā nisīdāpetvā
bahumānādarena pañcapatiṭṭhitena vanditvā paṭikuṭiko hutvā pakkāmi. So
yāvatāyukaṃ ṭhatvā tato cavitvā devamanussesu saṃsaranto anekavidhasampattiṃ
anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto
satthari pasīditvā pabbajito pabbajitvā 1- nacirasseva arahā ahosi.
     [22] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Taṃ heṭṭhā vuttatthameva.
Mahājātassaroti ettha pana saranti ettha pānīyatthikā 2- dvipadacatuppadādayo
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.  2 Sī. pivanatthikā.

--------------------------------------------------------------------------------------------- page123.

Sattāti saraṃ, atha vā saranti ettha nadīkandarādayoti saraṃ, mahanto ca so sayameva jātattā saro ceti mahājātassaro. Anotattachaddantadahādayo viya apākaṭanāmattā "mahājātassaro"ti vuttoti daṭṭhabbo. Satapattehi sañchannoti ekekasmiṃ pupphe satasatapattānaṃ vasena satapatto, satapattasetapadumehi sañchanno gahanībhūtoti 1- attho. Nānāsakuṇamālayoti aneke haṃsakukkuṭakukkuhadeṇḍibhādayo ekato kuṇanti saddaṃ karontīti sakuṇāti laddhanāmānaṃ pakkhīnaṃ ālayo ādhārabhūtoti attho. Sesaṃ sabbattha uttānatthamevāti. Tiṇasantharadāyakattherāpadānavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 50 page 122-123. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2654&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2654&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=78              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2871              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3582              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3582              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]