ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   81. 9. Ṭhitañjaliyattherāpadānavaṇṇanā
     migaluddo pure āsintiādikaṃ āyasmato ṭhitañjaliyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tatthuppannabhave vivaṭṭūpanissayāni
puññāni upacinanto tissassa bhagavato kāle purākatena ekena kammacchiddena
nesādayoniyaṃ nibbattitvā viññutaṃ patto migasūkarādayo māretvā nesādakammena
araññe vāsaṃ kappesi. Tasmiṃ samaye tisso bhagavā tassānukampāya himavantaṃ
agamāsi. So taṃ dvattiṃsavaralakkhaṇehi asītānubyañjanabyāmappabhāhi ca jalamānaṃ
bhagavantaṃ disvā somanassajāto paṇāmaṃ katvā gantvā paṇṇasanthare nisīdi.
Tasmiṃ khaṇe devo gajjanto asani pati, tato maraṇasamaye buddhamanussaritvā
punañjalimakāsi. So tena puññena sukhette katakusalattā akusalavipākaṃ
paṭibāhitvā sagge nibbatto kāmāvacarasampattiyo anubhavitvā manussesu
manussasampattiyo ca anubhavitvā aparabhāge imasmiṃ buddhuppāde ekasmiṃ
kulagehe nibbatto vuddhimanvāya purākatavāsanāya satthari pasīditvā pabbajito
nacirasseva arahā ahosi.
     [42] So tato paraṃ attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento migaluddo pure āsintiādimāha. Tattha
migaluddoti migānaṃ māraṇaṃ 1- upagacchatīti migaluddo. Miganti sīghaṃ vātavegena
gacchanti dhāvantīti migā, tesaṃ migānaṃ māraṇe luddo dāruṇo lobhīti
migaluddo. So ahaṃ pure bhagavato dassanasamaye migaluddo āsiṃ ahosinti
attho. Araññe kānaneti arati gacchati migasamūho etthāti araññaṃ, atha vā
ā samantato rajjanti tattha vivekābhiratā buddhapaccekabuddhādayo
@Footnote: 1 Sī. maraṇāya
Mahāsārappattā sappurisāti araññaṃ. Kā kucchitākārena vā bhayānakākārena vā nadanti
saddaṃ karonti, ānanti vindantīti vā kānanaṃ. Tasmiṃ araññe kānane
migaluddo pure āsinti sambandho. Tattha addasaṃ sambuddhanti tattha tasmiṃ
araññe upagataṃ sambuddhaṃ addasaṃ addakkhinti attho. Dassanaṃ pure ahosi
avidūre, tasmā manodvārānusārena cakkhuviññāṇaṃ purecārikaṃ kāyaviññāṇasamaṅgiṃ 1-
pāpeti appetīti attho.
     [44] Tato me asanīpātoti ā samantato sananto gajjanto patatīti
asani, asaniyā pāto patanaṃ asanīpāto, devadaṇḍoti attho. Sesaṃ sabbattha
uttānatthamevāti.
                   Ṭhitañjaliyattherāpadānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 50 page 125-126. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2711              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2711              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=81              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2917              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3639              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3639              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]