ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page125.

81. 9. Ṭhitañjaliyattherāpadānavaṇṇanā migaluddo pure āsintiādikaṃ āyasmato ṭhitañjaliyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tatthuppannabhave vivaṭṭūpanissayāni puññāni upacinanto tissassa bhagavato kāle purākatena ekena kammacchiddena nesādayoniyaṃ nibbattitvā viññutaṃ patto migasūkarādayo māretvā nesādakammena araññe vāsaṃ kappesi. Tasmiṃ samaye tisso bhagavā tassānukampāya himavantaṃ agamāsi. So taṃ dvattiṃsavaralakkhaṇehi asītānubyañjanabyāmappabhāhi ca jalamānaṃ bhagavantaṃ disvā somanassajāto paṇāmaṃ katvā gantvā paṇṇasanthare nisīdi. Tasmiṃ khaṇe devo gajjanto asani pati, tato maraṇasamaye buddhamanussaritvā punañjalimakāsi. So tena puññena sukhette katakusalattā akusalavipākaṃ paṭibāhitvā sagge nibbatto kāmāvacarasampattiyo anubhavitvā manussesu manussasampattiyo ca anubhavitvā aparabhāge imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya purākatavāsanāya satthari pasīditvā pabbajito nacirasseva arahā ahosi. [42] So tato paraṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento migaluddo pure āsintiādimāha. Tattha migaluddoti migānaṃ māraṇaṃ 1- upagacchatīti migaluddo. Miganti sīghaṃ vātavegena gacchanti dhāvantīti migā, tesaṃ migānaṃ māraṇe luddo dāruṇo lobhīti migaluddo. So ahaṃ pure bhagavato dassanasamaye migaluddo āsiṃ ahosinti attho. Araññe kānaneti arati gacchati migasamūho etthāti araññaṃ, atha vā ā samantato rajjanti tattha vivekābhiratā buddhapaccekabuddhādayo @Footnote: 1 Sī. maraṇāya

--------------------------------------------------------------------------------------------- page126.

Mahāsārappattā sappurisāti araññaṃ. Kā kucchitākārena vā bhayānakākārena vā nadanti saddaṃ karonti, ānanti vindantīti vā kānanaṃ. Tasmiṃ araññe kānane migaluddo pure āsinti sambandho. Tattha addasaṃ sambuddhanti tattha tasmiṃ araññe upagataṃ sambuddhaṃ addasaṃ addakkhinti attho. Dassanaṃ pure ahosi avidūre, tasmā manodvārānusārena cakkhuviññāṇaṃ purecārikaṃ kāyaviññāṇasamaṅgiṃ 1- pāpeti appetīti attho. [44] Tato me asanīpātoti ā samantato sananto gajjanto patatīti asani, asaniyā pāto patanaṃ asanīpāto, devadaṇḍoti attho. Sesaṃ sabbattha uttānatthamevāti. Ṭhitañjaliyattherāpadānavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 50 page 125-126. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2711&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2711&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=81              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2917              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3639              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3639              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]