ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   82. 10. Tipadumiyattherāpadānavaṇṇanā
     padumuttaro nāma jinotiādikaṃ āyasmato tipadumiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatiyaṃ mālākārakulagehe nibbatto
vuddhippatto mālākārakammaṃ katvā vasanto ekadivasaṃ anekavidhāni
jalajathalajapupphāni gahetvā rañño santikaṃ gantukāmo evaṃ cintesi "rājā
imāni tāva pupphāni disvā pasanno sahassaṃ vā dhanaṃ gāmādikaṃ vā dadeyya,
lokanāthaṃ pana pūjetvā nibbānāmatadhanaṃ labhāmi, kiṃ me etesu sundaran"ti
tena "bhagavantaṃ pūjetvā saggamokkhasampattiyo nipphādetuṃ vaṭṭatī"ti cintetvā
vaṇṇavantaṃ atīva rattapupphattayaṃ gahetvā pūjesi. Tāni gantvā ākāsaṃ
chādetvā pattharitvā aṭṭhaṃsu. Nagaravāsino acchariyabbhutacittajātā 2-
celukkhepasahassāni pavattayiṃsu. Taṃ disvā bhagavā anumodanaṃ akāsi. So tena
@Footnote: 1 Sī. kāyaviññāṇena samaṃ.  2 Sī. acchariyabbhutacittā.
Puññena devamanussesu sampattiyo anubhavitvā imasmiṃ buddhuppāde gahapatikule
nibbatto vuddhimanvāya satthari pasīditvā dhammaṃ sutvā paṭiladdhasaddho
pabbajitvā nacirasseva arahā ahosi.
     [48] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento padumuttaro nāma jinotiādimāha. Tassattho heṭṭhā vuttova.
Sabbadhammāna pāragūti sabbesaṃ navalokuttaradhammānaṃ pāraṃ nibbānaṃ gato
paccakkhaṃ katoti attho. Danto dantaparivutoti sayaṃ kāyavācādīhi danto
etadagge ṭhapitehi sāvakehi parivutoti attho. Sesaṃ sabbattha sambandhavasena
uttānatthamevāti.
                   Tipadumiyattherāpadānavaṇṇanā niṭṭhitā.
                       Aṭṭhamavaggavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 126-127. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2744              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2744              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=82              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2931              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3656              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3656              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]