ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                        9. Timirapupphiyavagga 1-
                  83. 1. Timirapupphiyattherāpadānavaṇṇanā
     candabhāgānadītīretiādikaṃ āyasmato timirapupphiyattherassa apadānaṃ. Kā
uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto siddhatthassa bhagavato kāle ekasmiṃ kulagehe nibbatto
vuddhippatto gharāvāsaṃ saṇṭhapetvā vasanto kāmesu ādīnavaṃ disvā gharāvāsaṃ
pahāya tāpasapabbajjaṃ pabbajitvā candabhāgāya nadiyā samīpe vasati,
vivekakāmatāya himavantaṃ gantvā nisinnaṃ siddhatthaṃ disvā vanditvā tassa guṇaṃ
pasīditvā timirapupphaṃ gahetvā pūjesi. So tena puññena devesu ca manussesu
ca sampattiṃ anubhavanto saṃsaritvā imasmiṃ buddhuppāde ekasmiṃ kulagehe
nibbatto vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.
     [1] So aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento candabhāgānadītīretiādimāha. Tassattho heṭṭhā vuttova. Anusotaṃ
vajāmahanti gaṅgāya āsanne vasanabhāvena sabbattha rammabhāvena gaṅgāto
heṭṭhā sotānusārena ahaṃ vajāmi gacchāmi tattha tattha vasāmīti attho.
Nisinnaṃ samaṇaṃ disvāti samitapāpattā sositapāpattā samaṇasaṅkhātaṃ sammāsambuddhaṃ
disvāti attho.
     [2] Evaṃ cintesahaṃ tadāti ayaṃ bhagavā sayaṃ tiṇṇo sabbasatte
tārayissati saṃsārato uttāreti sayaṃ kāyadvārādīhi damito ayaṃ bhagavā pare
dameti.
@Footnote: 1 cha.Ma. timiravagga.
     [3] Sayaṃ assattho assāsampatto, kilesapariḷāhato mutto sabbasatte
assāseti, santabhāvaṃ āpāpeti. Sayaṃ santo santakāyacitto paresaṃ
santakāyacittaṃ pāpeti. Sayaṃ mutto saṃsārato muccito pare saṃsārato mocayissati.
So ayaṃ bhagavā sayaṃ nibbuto kilesaggīhi nibbuto paresampi kilesaggīhi
nibbāpessatīti ahaṃ tadā evaṃ cintesinti attho.
     [4] Gahetvā timirapupphanti sakalaṃ vanantaṃ nīlakāḷaraṃsīhi andhakāraṃ viya
kurumānaṃ khāyatīti timiraṃ pupphaṃ taṃ gahetvā kaṇṇikāvaṇṭaṃ gahetvā matthake
sīsassa upari ākāse okiriṃ pūjesinti attho. Sesaṃ uttānatthamevāti.
                  Timirapupphiyattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 50 page 128-129. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2769              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2769              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=83              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2989              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3726              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3726              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]