ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 88. 6. Dutiyaraṃsisaññakattherāpadānavaṇṇanā
     pabbate himavantamhītiādikaṃ āyasmato dutiyaraṃsisaññakattherassa apadānaṃ.
Ayampi purimabuddhesu katakusalo uppannuppannabhave vivaṭṭūpanissayāni puññāni
upacinanto phussassa bhagavato kāle kulagehe nibbatto vuddhippatto gharāvāsaṃ
saṇṭhapetvā tattha dosaṃ disvā taṃ pahāya tāpasapabbajjaṃ pabbajitvā
himavantapabbate vasanto vākacīranivasano vivekasukhena viharati. Tasmiṃ samaye so
phussaṃ bhagavantaṃ taṃ padesaṃ sampattaṃ disvā tassa sarīrato
Nikkhantachabbaṇṇabuddharaṃsiyo ito cito ca vidhāvantiyo daṇḍadīpikānikkhanta-
vipphurantamiva 1- disvā tasmiṃ pasanno añjaliṃ paggahetvā vanditvā cittaṃ
pasādetvā tena eva pītisomanassena kālaṃ katvā tusitādīsu nibbatto tattha cha
kāmāvacarasampattiyo ca anubhavitvā aparabhāge manussasampattiyo ca anubhavitvā imasmiṃ
buddhuppāde kulagehe nibbatto vuddhippatto pubbavāsanāvasena pabbajitvā
nacirasseva arahā ahosi.
     [35] So aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento pabbate himavantamhītiādimāha. Taṃ sabbaṃ uttānatthamevāti.
                 Dutiyaraṃsisaññakattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 50 page 133-134. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2893              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2893              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=88              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3067              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3820              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3820              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]