ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page136.

91. 9. Bodhisiñcakattherāpadānavaṇṇanā vipassissa bhagavatotiādikaṃ āyasmato bodhisiñcakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto sāsane pabbajitvā vattapaṭipattiyā sāsanaṃ sobhayanto mahājane bodhipūjaṃ kurumāne disvā anekāni pupphāni sugandhodakāni ca gāhāpetvā pūjesi. So tena puññena devaloke nibbatto cha kāmāvacarasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya saddhājāto pabbajitvā nacirasseva arahā ahosi. [46] So arahā hutvā jhānaphalasukhena vītināmetvā pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassissa bhagavatotiādimāha. Tattha visesaṃ paramatthaṃ 1- nibbānaṃ passatīti vipassī, visesena bhabbābhabbajane passatīti vā vipassī, vipassanto catusaccaṃ passanadakkhanasīloti vā vipassī, tassa vipassissa bhagavato mahābodhimaho ahūti sambandho. Tatrāpi mahābodhīti bodhi vucacati catūsu maggesu ñāṇaṃ, tamettha nisinno bhagavā paṭivijjhatīti kaṇikārapādaparukkhopi bodhicceva vuccati, mahito ca so devabrahmanarāsurehi bodhi ceti mahābodhi, mahato buddhassa bhagavato bodhīti vā mahābodhi, tassa maho pūjā ahosīti attho. Sesaṃ sabbattha uttānatthamevāti. Bodhisiñcakattherāpadānavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 Sī. visesato paramaṃ.


             The Pali Atthakatha in Roman Book 50 page 136. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2941&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2941&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3098              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3855              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3855              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]