ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   98. 6. Tipupphiyattherāpadānavaṇṇanā
     migaluddo pure āsintiādikaṃ āyasmato tipupphiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro antarā kenaci akusalacchiddena vipassissa
bhagavato kāle nesādakule nibbatto migaluddo hutvā araññe viharati. Tadā
vipassissa bhagavato pāṭalibodhiṃ sampuṇṇapattapallavaṃ haritavaṇṇaṃ nīlobhāsaṃ
manoramaṃ disvā tīhi pupphehi pūjetvā purāṇapattaṃ chaḍḍetvā bhagavato sammukhā
viya pāṭalimahābodhiṃ vandi. So tena puññena tato cuto devaloke uppanno
tattha dibbasampattiṃ aparāparaṃ anubhavitvā tato cuto manussesu jāto tattha
cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe
nibbatto vuddhimanvāya satthu dhammadesanaṃ sutvā paṭiladdhasomanassahadayo gehaṃ
pahāya pabbajitvā nacirasseva arahā ahosi.
     [31] So evaṃ siddhippatto attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento migaluddo pure āsintiādimāha. Tattha maraṇāya
gacchati pāpuṇātīti migo, atha vā magayamāno ihati pavattatīti migo, migānaṃ
māraṇe luddo lobhī gedhoti migaluddo, pure mayhaṃ puññakaraṇasamaye
kānanasaṅkhāte mahāaraññe migaluddo āsinti sambandho. Pāṭaliṃ haritaṃ disvāti
tattha pakārena talena 1- rattavaṇṇena bhavatīti pāṭali, pupphānaṃ rattavaṇṇatāya
@Footnote: 1 Sī.,Ma. pāleti.
Pāṭalīti vohāro, pattānaṃ haritatāya haritaṃ nīlavaṇṇaṃ pāṭalibodhiṃ disvāti
attho. Sesaṃ sabbattha uttānatthamevāti.
                   Tipupphiyattherāpadānavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 50 page 142-143. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3074              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3074              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=98              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3209              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3980              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3980              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]