ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 111. 9. Biḷālidāyakattherāpadānavaṇṇanā
     himavantassāvidūretiādikaṃ āyasmato biḷālidāyakattherassa apadānaṃ.
Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto
gharāvāsaṃ vasanto tatthādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā
himavante vasanto atīva appicchasantuṭṭho āluvādīhi yāpento vasati. Tadā
padumuttaro bhagavā tassa anukampāya taṃ himavantaṃ agamāsi. Taṃ disvā pasanno
vanditvā biḷāliyo gahetvā patte okiri. Taṃ tathāgato tassānukampāya
somanassuppādayanto paribhuñji. So tena kammena tato cuto devamanussesu
ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbattitvā
vuddhimanvāya satthari pasanno sāsane pabbajitvā nacirasseva arahā ahosi.
     [53] So aparabhāge attano kusalakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Taṃ sabbaṃ heṭṭhā
vuttanayattā uttānatthameva. Āluvakalambādayo tesaṃ tesaṃ kandajātīnaṃ
nāmānevāti.
                  Biḷālidāyakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 50 page 153. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3312              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3312              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=111              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3426              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4224              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4224              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]