ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page153.

111. 9. Biḷālidāyakattherāpadānavaṇṇanā himavantassāvidūretiādikaṃ āyasmato biḷālidāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ vasanto tatthādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavante vasanto atīva appicchasantuṭṭho āluvādīhi yāpento vasati. Tadā padumuttaro bhagavā tassa anukampāya taṃ himavantaṃ agamāsi. Taṃ disvā pasanno vanditvā biḷāliyo gahetvā patte okiri. Taṃ tathāgato tassānukampāya somanassuppādayanto paribhuñji. So tena kammena tato cuto devamanussesu ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbattitvā vuddhimanvāya satthari pasanno sāsane pabbajitvā nacirasseva arahā ahosi. [53] So aparabhāge attano kusalakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva. Āluvakalambādayo tesaṃ tesaṃ kandajātīnaṃ nāmānevāti. Biḷālidāyakattherāpadānavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 50 page 153. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3312&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3312&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=111              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3426              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4224              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4224              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]