ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                         12. Mahāparivāravagga
                 113. 1. Mahāparivārakattherāpadānavaṇṇanā
     vipassī nāma bhagavātiādikaṃ āyasmato mahāparivārakattherassa apadānaṃ. Ayampi
purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni upacinanto vipassissa
bhagavato uppannasamaye yakkhayoniyaṃ nibbatto anekayakkhasatasahassaparivāro ekasmiṃ
khuddakadīpe dibbasukhaṃ anubhavanto viharati. Tasmiñca dīpe cetiyābhisobhito vihāro
atathi, tattha bhagavā agamāsi. Atha kho 1- yakkhasenādhipati tattha katabhāvaṃ disvā
dibbavatthāni gahetvā gantvā bhagavantaṃ vanditvā dibbavatthehi pūjesi, saparivāro
saraṇaṃ agamāsi. So tena puññakammena tato cuto devaloke nibbattitvā tattha
chakāmāvacarasukhaṃ anubhavitvā tato cuto manussesu aggacakkavattiādisukhamanubhavitvā
aparabhāge imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthari
pasīditvā pabbajitvā 2- nacirasseva arahā ahosi.
     [1-2] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento vipassī nāma bhagavātiādimāha. Tattha visesaṃ paramatthaṃ
nibbānaṃ passatīti vipassī, vividhe satipaṭṭhānādayo sattatiṃsabodhipakkhiyadhamme
passatīti vā vipassī, vividhe anekappakāre bodhaneyyasatte visuṃ visuṃ passatīti vā
vipassī, so vipassī bhagavā dīpacetiyaṃ dīpe pūjanīyaṭṭhānaṃ vihāramagamāsīti attho.
Sesaṃ sabbattha uttānamevāti.
                 Mahāparivārakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. so.                          2 cha.Ma. pabbajito.



             The Pali Atthakatha in Roman Book 50 page 155. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3349              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3349              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=113              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3469              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4267              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4267              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]