ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page158.

116. 4. Ekāsaniyattherāpadānavaṇṇanā varuṇo nāma nāmenātiādikaṃ āyasmato ekāsaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle varuṇo nāma devarājā hutvā nibbatti. So bhagavantaṃ disvā pasannamānaso gandhamālādīhi gītavāditehi ca upaṭṭhayamāno saparivāro pūjesi. Tato aparabhāge bhagavati parinibbute tassa mahābodhirukkhaṃ buddhadassanaṃ viya sabbatūriyatāḷāvacarehi saparivāro upahāraṃ akāsi. So tena puññena tato kālaṃ katvā nimmānaratidevaloke uppajji. Evaṃ devasampattiṃ anubhavitvā manussesu ca manussabhūto cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patvā satthu sāsane pabbajitvā nacirasseva arahā ahosi. [31] So pacchā sakakammaṃ saritvā taṃ tathato ñatvā somanassajāto pubbacaritāpadānaṃ pakāsento varuṇo nāma nāmenātiādimāha. Tattha yadā ahaṃ sambodhanatthāya 1- buddhaṃ bodhiñca pūjesiṃ, tadā varuṇo nāma devarājā ahosinti sambandho. [34] Dharaṇīruhapādapanti ettha rukkhalatāpabbatasattaratanādayo dhāretīti dharaṇī, tasmiṃ ruhati patiṭṭhahatīti dharaṇīruho. Pādena pivatīti pādapo, siñcitasiñcitodakaṃ pādena mūlena pivati rukkhakkhandhasākhāviṭapehi āporasaṃ patthariyatīti attho, taṃ dharaṇīruhapādapaṃ bodhirukkhanti sambandho. [35] Sakakammābhiraddhoti attano kusalakammena abhiraddhopasanno uttame bodhimhi pasannoti sambandho. Sesaṃ sabbattha uttānamevāti. Ekāsaniyattherāpadānavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 Sī. sammodanatthāYu.


             The Pali Atthakatha in Roman Book 50 page 158. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3417&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3417&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=116              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3535              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4341              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4341              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]