ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  118. 6. Citakapūjakattherāpadānavaṇṇanā
     vasāmi rājāyatanetiādikaṃ āyasmato citakapūjakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tato paraṃ uppannuppannabhave vivaṭṭūpanissayāni puññāni
upacinanto sikhissa bhagavato kāle rājāyatanarukkhadevatā hutvā nibbatto
antarantarā devatāhi saddhiṃ dhammaṃ sutvā pasanno bhagavati parinibbute saparivāro
gandhadīpadhūpapupphabheriādīni gāhāpetvā bhagavato āḷahanaṭṭhānaṃ gantvā dīpādīhi 1-
pūjetvā anekehi tūriyehi anekehi vāditehi taṃ pūjesi. Tato paṭṭhāya sakabhavanaṃ
upaviṭṭhopi bhagavantameva saritvā sammukhā viya vandati. So teneva puññena tena
cittappasādena rājāyatanato kālaṃ kato tusitādīsu nibbatto dibbasampattiṃ
anubhavitvā tato manussesu manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde
kulagehe nibbatto viññutaṃ patto bhagavati uppannacittappasādo bhagavato sāsane
pabbajitvā nacirasseva arahā ahosi.
     [49] So aparabhāge attano pubbakammaṃ saritvā somanassajāto attano 2-
pubbacaritāpadānaṃ pakāsento vasāmi rājāyatanetiādimāha. Rājāyataneti devarājūnaṃ
āyatanaṃ rājāyatanaṃ, tassa rukkhassa nāmadheyyo vā, parinibbute bhagavatīti
pari samantato kiñci anavasesetvā khandhaparinibbānakāle parinibbānasamaye
parinibbānappattassa sikhino lokabandhunoti sambandho.
     [50] Citakaṃ agamāsahanti candanāgarudevadārukappūratakkolādisugandhadārūhi
citaṃ rāsigatanti citaṃ, citameva citakaṃ, buddhagāravena citakaṃ pūjanatthāya citakassa
samīpaṃ ahaṃ agamāsinti attho. Tattha gantvā katakiccaṃ dassento tūriyaṃ tattha
vādetvātiādimāha. Taṃ sabbaṃ suviññeyyamevāti.
                   Citakapūjakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. dīpādīni.              2 cha.Ma. ayaṃ pāṭho na dissati.



             The Pali Atthakatha in Roman Book 50 page 160. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3462              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3462              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=118              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3573              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4388              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4388              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]