ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page165.

13. Sereyyavagga 123. 1. Sereyyakattherāpadānavaṇṇanā ajjhāyako 1- mantadharotiādikaṃ āyasmato sereyyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tato paresu attabhāvasahassesu vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā tiṇṇaṃ vedānaṃ pāraṃ gantvā itihāsādisakalabrāhmaṇamantesu 2- koṭippatto ekasmiṃ divase abbhokāse saparivāro ṭhito bhagavantaṃ disvā pasannamānaso sereyyapupphaṃ gahetvā ākāse khipanto pūjesi. Tāni pupphāni ākāse vitānaṃ hutvā sattāhaṃ ṭhatvā pacchā antaradhāyiṃsu. So taṃ acchariyaṃ disvā atīva pasannamānaso teneva pītisomanassena kālaṃ katvā tusitādīsu nibbatto tattha dibbasukhamanubhavitvā tato manussasukhamanubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ pāpuṇitvā pubbavāsanābalena satthari pasanno pabbajitvā nacirasseva arahā ahosi. [1] So aparabhāge purākatakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento ajjhāyako mantadharotiādimāha. Taṃ heṭṭhā vuttatthameva. [3] Sereyyakaṃ gahetvānāti sirise bhavaṃ jātipupphaṃ sereyyaṃ, sereyyameva sereyyakaṃ, taṃ sereyyakaṃ gahetvānāti sambandho. Bhagavati pasanno jātisumana- makulacampakādīni pupphāni patiṭṭhapetvā pūjetuṃ kālaṃ natthitāya 3- tattha sampattaṃ taṃ sereyyakaṃ pupphaṃ gahetvā pūjesinti attho. Sesaṃ sabbattha uttānamevāti. Sereyyakattherāpadānavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 pāḷi. ajjhāyiko. 2 cha.Ma.....brāhmaṇadhammesu. 3 pūjetukāmatāy(?).


             The Pali Atthakatha in Roman Book 50 page 165. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3570&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3570&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=123              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3679              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4504              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4504              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]