ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

               125. 3. Pāyāsadāyakattherāpadānavaṇṇanā 1-
     suvaṇṇavaṇṇo sambuddhotiādikaṃ āyasmato pāyāsadāyakattherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ vibhavasampanne kulagehe
nibbatto viññutaṃ patvā gharāvāsaṃ vasanto hatthiassadhanadhaññasattaratanādi-
vibhavasampanno saddhāsampanno kammaphalaṃ saddahitvā sahassamattā suvaṇṇapātiyo
kāretvā tasmiṃ khīrapāyāsasahassassa pūretvā tā sabbā gāhāpetvā
simbalivanaṃ agamāsi. Tasmiṃ samaye vipassī bhagavā chabbaṇṇaraṃsiyo vissajjetvā
ākāse caṅkamaṃ māpetvā caṅkamati. So pana seṭṭhi taṃ acchariyaṃ disvā atīva
pasanno pātiyo ṭhapetvā vanditvā ārocesi paṭiggahaṇāya. Atha bhagavā
anukampaṃ upādāya paṭiggahesi, paṭiggahetvā ca pana tassa somanassauppādanatthaṃ
sahassamattehi bhikkhusaṃghehi saddhiṃ paribhuñji, tadavasesaṃ anekasahassabhikkhū
paribhuñjiṃsu. So tena puññena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kulagehe
nibbatto viññutaṃ patto saddhājāto pabbajitvā nacirasseva arahā ahosi.
     [26] So aparabhāge attano kusalaṃ paccavekkhamāno taṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇo sambuddhotiādimāha.
Taṃ heṭṭhā vuttameva.
     [28] Caṅkamaṃ susamārūḷhoti cadinanto padavikkhepaṃ karonto kamati
gacchatīti caṅkamaṃ, caṅkamassa padavikkhepassa ādhārabhūtapaṭhavipadeso caṅkamaṃ nāmāti
attho, etaṃ caṅkamaṃ suvisesena ārūḷhoti sambandho. Ambare anilāyaneti
varīyati chādiyati anenāti varaṃ, na baranti ambaraṃ, setavatthasadisaṃ ākāsanti attho.
@Footnote: 1 cha.Ma. pāyasa......
Natthi nilīyanaṃ gopanaṃ etthāti anilaṃ, ā samantato yanti gacchanti anena
iddhimantoti āyanaṃ, anilañca taṃ āyanañceti anilāyanaṃ, tasmiṃ ambare
anilāyane caṅkamaṃ māpayinti attho. Sesaṃ sabbattha uttānamevāti.
                 Pāyāsadāyakattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 167-168. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3616              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3616              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3729              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4566              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4566              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]