ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                    18. 6. Rāhulattherāpadānavaṇṇanā
     padumuttarassa bhagavatotiādikaṃ āyasmato rāhulattherassa apadānaṃ.
Ayampi āyasmā purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ
patvā satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ sikkhākāmānaṃ aggaṭṭhāne
ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento senāsanavisodhanavijjotanādikaṃ
uḷāraṃ puññaṃ katvā paṇidhānaṃ akāsi. So tato cavitvā devamanussesu
saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde amhākaṃ bodhisattaṃ
paṭicca  yasodharāya deviyā kucchimhi nibbattitvā rāhuloti laddhanāmo mahatā
khattiyaparivārena vaḍḍhi. Tassa pabbajjāvidhānaṃ khandhake 1- āgatameva. So
pabbajitvā satthu santike anekehi suttapadehi suladdhovādo paripakkañāṇo
@Footnote: 1 vi.mahā. 4/105/119.
Vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Arahā pana hutvā attano paṭipattiṃ
paccavekkhitvā aññaṃ byākaronto:-
            "ubhayeneva sampanno      rāhulabhaddoti maṃ vidū
            yañcamhi putto buddhassa     yañca dhammesu cakkhumā.
            Yañca me āsavā khīṇā     yañca natthi punabbhavo
            arahā dakkhiṇeyyomhi      tevijjo amataddaso.
            Kāmandhā jālasacchannā 1-  taṇhāchadanachāditā
            pamattabandhunā bandhā       macchāva kuminā mukhe.
            Taṃ kāmaṃ ahamujjhitvā       chetvā mārassa bandhanaṃ
            samūlaṃ taṇhaṃ abbuyha 2-     sītibhūtosmi nibbuto"ti 3-
catasso gāthā abhāsi. Tattha ubhayeneva sampannoti jātisampadā paṭipattisampadāti
ubhayasampattiyāpi sampanno samannāgato. Rāhulabhaddoti maṃ vidūti "rāhulabhaddo"ti maṃ
sabrahmacārino sañjānanti. Tassa hi jātasāsanaṃ sutvā bodhisattena "rāhu
jāto, bandhanaṃ jātan"ti vuttavacanaṃ upādāya suddhodanamahārājā "rāhulo"ti
nāmaṃ gaṇhi. Tattha ādito pitarā vuttapariyāyameva gahetvā āha
"rāhulabhaddoti maṃ vidū"ti. Bhaddoti pasaṃsāvacanameva. Aparabhāge satthā taṃ
sikkhākāmabhāvena aggaṭṭhāne ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ
sikkhākāmānaṃ yadidaṃ rāhulo"ti. 4-
     [68] Evaṃ so pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha.
@Footnote: 1 cha.Ma. jālapacchannā, khu.u. 25/64/206.           2 cha.Ma. taṇhamabbuyaha.
@3 khu.thera. 26/295-8/317.       4 aṅ.ekaka. 20/209/24.
Sattabhūmimhi pāsādeti pasādaṃ somanassaṃ janetīti pāsādo. Uparūpari ṭhitā
satta bhūmiyo yasmiṃ pāsāde soyaṃ sattabhūmi, tasmiṃ sattabhūmimhi pāsāde, ādāsaṃ
santhariṃ ahanti ādāsatalaṃ nipphādetvā lokajeṭṭhassa bhagavato tādino
ahaṃ santharaṃ adāsiṃ, santharitvā pūjesinti attho.
     [69] Khīṇāsavasahassehīti arahantasahassehi parikiṇṇo parivuto.
Dvipadindo 1- dvipadānaṃ indo sāmi narāsabho mahāmuni gandhakuṭiṃ tehi saha
upāgami pāvisīti attho.
     [70] Virocento 2- gandhakuṭinti taṃ gandhakuṭiṃ sobhayamāno devānaṃ devo
devadevo narānaṃ āsabho narāsabho jeṭṭho satthā bhikkhusaṃghamajjhe nisīditvā
imā byākaraṇagāthāyo abhāsatha kathesīti sambandho.
     [71] Yenāyaṃ jotitā seyyāti yena upāsakena ayaṃ pāsādasaṅkhātā
seyyā jotitā pabhāsitā pajjalitā. Ādāsova kaṃsalohamayaṃ ādāsatalaṃ
iva suṭṭhu samaṃ katvā santhatā. Taṃ upāsakaṃ kittayissāmi pākaṭaṃ karissāmīti
attho. Sesaṃ suviññeyyameva.
     [81] Aṭṭhānametaṃ yaṃ tādīti yaṃ yena kāraṇena tādī iṭṭhāniṭṭhesu
akampiyasabhāvattā tādī agāre gharāvāse ratiṃ allīnabhāvaṃ ajjhagā pāpuṇi,
etaṃ kāraṇaṃ aṭṭhānaṃ akāraṇanti attho.
     [82] Nikkhamitvā agārasmāti 3- gharāvāsato nikkhamitvā taṃ tiṇadalamiva
pariccajitvā subbato susikkhito pabbajissati. Rāhulo nāma nāmenāti
suddhodanamahārājena pesitaṃ kumārassa jātasāsanaṃ sutvā pitarā siddhatthena
@Footnote: 1 pāḷi. dipadindo.       2 pāḷi. virocayaṃ.       3 pāḷi. agāramhā.
"rāhu jāto, bandhanaṃ jātan"ti vuttanāmattā rāhulo nāmāti attho. "yathā
candasūriyānaṃ vimānapabhāya kiliṭṭhakaraṇena rāhu asurindo upeti gacchati,
evamevāyaṃ mama abhinikkhamanapabbajjādīnaṃ antarāyaṃ karontoriva jāto"ti
adhippāyena "rāhu jātoti āhā"ti daṭṭhabbaṃ. Arahā so bhavissatīti so
tādiso upanissayasampanno vipassanāyaṃ yuttappayutto arahā khīṇāsavo
bhavissatīti attho.
     [83] Kikīva aṇḍaṃ rakkheyyāti aṇḍaṃ bījaṃ rakkhamānā kikī sakuṇī
iva appamatto sīlaṃ rakkheyya, cāmarī viya 1- vāladhinti vālaṃ rakkhamānā kaṇḍakesu
vāle laggante bhindanabhayena 2- anākaḍḍhitvā maramānā cāmarī viya jīvitampi
pariccajitvā sīlaṃ abhinditvā rakkheyya. Nipako sīlasampannoti nepakkaṃ vuccati
paññā, tena nepakkena samannāgato nipako khaṇḍachaddādibhāvaṃ apāpetvā
rakkhaṇato sīlasampanno bhavissatīti evaṃ so bhagavā byākaraṇamakāsi. So evaṃ
pattaarahattaphalo ekadivasaṃ vivekaṭṭhāne nisinno somanassavasena evaṃ rakkhiṃ 3-
mahāmunītiādimāha. Taṃ suviññeyyamevāti.
                    Rāhulattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 50 page 17-20. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=364              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=364              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=18              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1347              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1776              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1776              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]