ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  126. 4. Gandhodakiyattherāpadānavaṇṇanā
     nisajja pāsādavaretiādikaṃ āyasmato gandhodakiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni 1- puññāni
upacinanto vipassissa bhagavato kāle seṭṭhikule nibbatto viññutaṃ patvā
mahaddhano mahābhogo dibbasukhaṃ anubhavanto viya manussasukhaṃ anubhavanto ekasmiṃ divase
pāsādavare nisinno hoti. Tadā bhagavā suvaṇṇamahāmeru viya vīthiyā vicarati, taṃ
vicaramānaṃ bhagavantaṃ disvā pasannamānaso gantvā vanditvā sugandhodakena
bhagavantaṃ osiñcamāno pūjesi. So tena puññena devamanussesu saṃsaranto
imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto gharāvāsena
anallīno satthu santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā
nacirasseva arahā ahosi.
     [35] So aparabhāge attano pubbakusalaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento nisajjaṃ pāsādavaretiādimāha. Tattha pāsādoti
pasādaṃ somanassaṃ janeti uppādetīti pāsādo, mālākammacittakammasuvaṇṇa-
kammādyanekavicittaṃ disvā tattha paviṭṭhānaṃ janānaṃ pasādaṃ janayatīti attho.
@Footnote: 1 cha.Ma. nibbānūpanissayāni.

--------------------------------------------------------------------------------------------- page169.

Pāsādo ca so patthetabbaṭṭhena varo cāti pāsādavaro, tasmiṃ pāsādavare nisajja nisīditvā vipassiṃ jinavaraṃ addasanti sambandho. Sesaṃ sabbattha uttānamevāti. Gandhodakiyattherāpadānavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 50 page 168-169. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3643&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3643&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3749              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4590              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4590              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]