ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  129. 7. Phaladāyakattherāpadānavaṇṇanā
     ajjhāyako mantadharotiādikaṃ āyasmato phaladāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ
patvā vedattayādisakasippesu pārappatto anekesaṃ brāhmaṇasahassānaṃ
pāmokkho ācariyo sakasippānaṃ pariyosānaṃ adisvā tattha ca sāraṃ apassanto
gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā himavantassa avidūre assamaṃ kāretvā
saha sissehi vāsaṃ kappesi, tasmiṃ samaye padumuttaro bhagavā bhikkhāya caramāno
tassānukampāya taṃ padesaṃ sampāpuṇi. Tāpaso bhagavantaṃ disvā pasannamānaso
attano atthāya puṭake nikkhipitvā rukkhagge laggitāni madhurāni padumaphalāni
madhunā saha adāsi. Bhagavā tassa somanassuppādanatthaṃ passantasseva paribhuñjitvā
ākāse ṭhito phaladānānisaṃsaṃ kathetvā pakkāmi.
     [75] So tena puññena devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto
Sattavassikoyeva arahattaṃ patvā pubbe katakusalakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento ajjhāyako mantadharotiādimāha. Tattha ajjheti
cintetīti ajjhāyi, ajjhāyiyeva ajjhāyako. Ettha hi akāro "paṭisedhe
vuddhitabbhāve .pe. Akāro virahappake"ti evaṃ vuttesu dasasu atthesu
tabbhāve vattati. Sissānaṃ savanadhāraṇādivasena hitaṃ ajjheti cinteti ajjhāyaṃ
karotīti ajjhāyako, cintakoti attho. Ācariyassa santike uggahitaṃ sabbaṃ
mantaṃ manena dhāreti pavattetīti mantadharo. Tiṇṇaṃ vedāna pāragūti vedaṃ
vuccati ñāṇaṃ, vedena veditabbā bujjhitabbāti vedā, iruvedayajuvedasāmaveda-
saṅkhātā tayo ganthā, tesaṃ vedānaṃ pāraṃ pariyosānaṃ koṭiṃ gato pattoti pāragū.
Sesaṃ pākaṭamevāti.
                   Phaladāyakattherāpadānavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 50 page 171-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3714              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3714              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=129              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3832              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4685              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4685              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]