ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page174.

132. 10. Padumapūjakattherāpadānavaṇṇanā himavantassāvidūretiādikaṃ āyasmato padumapūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā sakasippe nipphattiṃ patvā tattha sāraṃ apassanto buddhuppattito puretaraṃ uppannattā ovādānusāsaniṃ alabhitvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā himavantassa avidūre gotamakaṃ nāma pabbataṃ nissāya assamaṃ kāretvā pañcābhiññāaṭṭha- samāpattiyo nibbattetvā jhānasukheneva vihāsi. Tadā padumuttaro bhagavā buddho hutvā satte saṃsārato uddharanto tassānukampāya himavantaṃ agamāsi. Tāpaso bhagavantaṃ disvā pasannamānaso sakasisse samānetvā tehi padumapupphāni āharāpetvā pūjesi. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto saddho pasanno pabbajitvā nacirasseva arahā ahosi. [97] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Gotamo nāma pabbatoti anekāsaṃ yakkhadevatānaṃ āvāsabhāvena adhiṭṭhānavasena gotamassa bhavanattā gotamoti pākaṭo ahosi. Pavattati tiṭṭhatīti pabbato. Nāgarukkhehi sañchannoti ruhati tiṭṭhatīti rukkho. Atha vā paṭhaviṃ khananto uddhaṃ ruhatīti rukkho, nānā anekappakārā campakakappūranāgaagarucandanādayo rukkhāti nānārukkhā, tehi nānārukkhehi sañchanno parikiṇṇo gotamo pabbatoti sambandho. Mahābhūtagaṇālayoti bhavanti jāyanti uppajjanti vaḍḍhanti cāti bhūtā, mahantā ca te bhūtā cāti

--------------------------------------------------------------------------------------------- page175.

Mahābhūtā, mahābhūtānaṃ gaṇo samūhoti mahābhūtagaṇo, mahābhūtagaṇassa ālayo patiṭṭhāti mahābhūtagaṇālayo. [98] Vemajjhamhi ca tassāsīti tassa gotamassa pabbatassa vemajjhe abbhantare assamo abhinimmito nipphādito katoti attho. Sesaṃ uttānamevāti. Padumapūjakattherāpadānavaṇṇanā niṭṭhitā. Terasamavaggavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 50 page 174-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3775&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3775&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=132              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3882              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4744              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4744              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]