ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

              142. 10. Piyālaphaladāyakattherāpadānavaṇṇanā 3-
     parodhako tadā āsintiādikaṃ āyasmato piyālaphaladāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
@Footnote: 1 pāḷi. sāladāyaka....  2 cha.Ma. samattā.  3 pāḷi. phaladāyaka....

--------------------------------------------------------------------------------------------- page184.

Upacinanto sikhissa bhagavato kāle nesādakule nibbatto himavante ekasmiṃ pabbhāre mige vadhitvā jīvikaṃ kappetvā vasati. Tasmiṃ kāle tattha gataṃ sikhiṃ bhagavantaṃ disvā pasannamānaso sāyaṃ pātaṃ namassamāno kañci deyyadhammaṃ apassanto madhurāni piyālaphalāni uccinitvā adāsi. Bhagavā tāni paribhuñji. So nesādo buddhārammaṇāya pītiyā nirantaraṃ phuṭṭhasarīro pāpakamme virattacitto mūlaphalāhāro nacirasseva kālaṃ katvā devaloke nibbatti. [66] So tattha dibbasampattiyo anubhavitvā manussesu ca anekavidhasampattiyo anubhavitvā imasmiṃ buddhuppāde gahapatikule nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā tattha anabhirato gehaṃ pahāya satthu santike pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ patto attano kataphaladānakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento parodhako tadā āsintiādimāha. Tattha yadā ahaṃ piyālaphalaṃ datvā cittaṃ pasādesiṃ, tadā ahaṃ parodhako āsinti sambandho. Parodhakoti parasattarodhako vihesako. "pararodhako"ti vattabbe pubbassa rakārassa lopaṃ katvā "parodhako"ti vuttaṃ. [69] Paricāriṃ vināyakanti taṃ nibbānapāpakaṃ satthāraṃ "bhante imaṃ phalaṃ paribhuñjathā"ti pavāriṃ nimantasiṃ ārādhesinti attho. Sesaṃ suviññeyyamevāti. Piyālaphaladāyakattherāpadānavaṇṇanā niṭṭhitā. Cuddasamavaggavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 50 page 183-184. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3979&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3979&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=142              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4070              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4956              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4956              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]