ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page185.

15. Chattavagga 143. 1. Atichattiyattherāpadānavaṇṇanā 1- parinibbute bhagavatītiādikaṃ āyasmato atichattiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle ekasmiṃ kulagehe nibbatto dharamānassa bhagavato adiṭṭhattā parinibbutakāle "aho mama parihānī"ti cintetvā "mama jātiṃ saphalaṃ karissāmī"ti katasanniṭṭhāno chattādhichattaṃ kāretvā tassa bhagavato sarīradhātuṃ nihitadhātugabbhaṃ pūjesi. Aparabhāge pupphacchattaṃ kāretvā tameva dhātugabbhaṃ pūjesi. So teneva puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde gahapatikule nibbatto viññutaṃ patto satthari pasanno pabbajitvā kammaṭṭhānaṃ gahetvā vāyamanto nacirasseva arahattaṃ pāpuṇi. [1] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento parinibbute bhagavatītiādimāha. Tattha chattātichattanti chādiyati saṃvariyati ātapādinti chattaṃ, chattassa atichattaṃ chattassa uparikatachattaṃ chattātichattaṃ, chattassa uparūpari chattanti attho. Thūpamhi abhiropayinti thūpiyati rāsikarīyatīti thūpo, atha vā thūpati thirabhāvena vuddhiṃ virūḷhiṃ vepullaṃ āpajjamāno patiṭṭhātīti thūpo, tasmiṃ thūpamhi mayā kāritaṃ chattaṃ uparūpari ṭhapanavasena abhivisesena āropayiṃ pūjesinti attho. [2] Pupphacchadanaṃ katvānāti vikasitehi sugandhehi anekehi pupphehi chadanaṃ chattupari vitānaṃ katvā pūjesinti attho. Sesaṃ sabbattha uttānatthamevāti. Atichattiyattherāpadānavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 pāḷi. adhichattiYu...


             The Pali Atthakatha in Roman Book 50 page 185. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4002&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4002&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=143              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4096              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4983              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4983              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]