ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  145. 3. Vedikārakattherāpadānavaṇṇanā
     nibbute lokanāthamhītiādikaṃ āyasmato vedikārakattherassa apadānaṃ.
Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto piyadassissa bhagavato kāle vibhavasampanne ekasmiṃ kule nibbatto
viññutaṃ patvā gharāvāsaṃ saṇṭhapetvā nibbute satthari pasanno tassa cetiye
valayaṃ kāresi, sattahi ratanehi paripūretvā mahāpūjaṃ kāresi. So tena puññena
devamanussesu saṃsaranto anekesu jātisatasahassesu pūjanīyo mahaddhano mahābhogo
ubhayasukhaṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vibhavasampanno
pabbajitvā vāyamanto nacirasseva arahā ahosi.
     [10] So ekadivasaṃ attano pubbe katakusalaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Taṃ heṭṭhā
vuttatthameva. Piyadassīnaruttameti piyaṃ somanassākāraṃ dassanaṃ yassa so piyadassī,
ārohapariṇāhadvattiṃsamahāpurisalakkhaṇaasītānubyañjanabyāmappabhāmaṇḍalehi sādhu
mahājanappasādaṃ janayanākāradassanoti attho. Narānaṃ uttamoti naruttamo,
piyadassī ca so naruttamo ceti piyadassīnaruttamo, tasmiṃ piyadassīnaruttame
nibbute dhātugabbhamhi muttavediṃ ahaṃ akāsinti sambandho. Pupphādhāratthāya
pariyosāne vedikāvalayaṃ akāsinti attho.

--------------------------------------------------------------------------------------------- page188.

[11] Maṇīhi parivāretvāti maṇati jotati pabhāsatīti maṇi, atha vā janānaṃ manaṃ pūrento somanassaṃ karonto ito gato pavattoti maṇi, jāti- raṅgamaṇiveḷuriyamaṇiādīhi anekehi maṇīhi katavedikāvalayaṃ parivāretvā uttamaṃ mahāpūjaṃ akāsinti attho. Sesaṃ uttānatthamevāti. Vedikārakattherāpadānavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 50 page 187-188. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4053&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4053&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=145              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4121              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5011              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5011              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]