ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                147. 5. Umāpupphiyattherāpadānavaṇṇanā 1-
     nibbute lokamahitetiādikaṃ āyasmato umāpupphiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle kulagehe nibbatto vuddhippatto
gharāvāsaṃ saṇṭhapetvā vasanto nibbutassa bhagavato cetiyamahe vattamāne
indanīlamaṇivaṇṇaṃ umāpupphaṃ gahetvā pūjesi. So tena puññena sugatīsuyeva
saṃsaranto dibbamānusasampattiyo anubhavitvā uppannuppannabhave bahulaṃ
nīlavaṇṇo jātisampanno vibhavasampanno ahosi. So imasmiṃ buddhuppāde
vibhavasampanne ekasmiṃ kulagehe nibbatto viññutaṃ patvā saddhājāto
pabbajitvā nacirasseva arahattaṃ pāpuṇi.
     [21] So pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento
nibbute lokamahitetiādi vuttaṃ. Tattha lokamahiteti lokehi mahito pūjitoti
lokamahito, tasmiṃ lokamahite siddhatthamhi bhagavati parinibbuteti sambandho.
Āhutīnaṃpaṭiggaheti āhutino vuccanti pūjāsakkārā, tesaṃ āhutīnaṃ paṭiggahetuṃ
arahatīti āhutīnaṃpaṭiggaho, aluttakitantasamāso, tasmiṃ āhutīnaṃpaṭiggahe bhagavati
parinibbuteti attho.
     [22] Umāpupphanti uddhamuddhaṃ nīlapabhaṃ muñcamānaṃ pupphati vikasatīti
umāpupphaṃ, taṃ umāpupphaṃ gahetvā cetiye pūjaṃ akāsinti attho. Sesaṃ
uttānatthamevāti.
                  Umāpupphiyattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 pāḷi. ummāpupphiYu....



             The Pali Atthakatha in Roman Book 50 page 189. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4092              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4092              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4149              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5043              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5043              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]