ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  150. 8. Phalakadāyakattherāpadānavaṇṇanā
     yānakāro pure āsintiādikaṃ āyasmato phalakadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro anekesu attabhāvesu katapuññasambhāro siddhatthassa
bhagavato kāle vaḍḍhakikule nibbatto ratanattaye pasanno candanena ālambanaphalakaṃ
katvā bhagavato adāsi. Bhagavā tassānumodanaṃ akāsi.
     [37] So tena puññena devamanussesu saṃsaranto sabbattha kāle
cittasukhapīṇito ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe
nibbatto viññutaṃ patto 1- satthu dhammadesanaṃ sutvā sañjātappasādo pabbajitvā
ghaṭento 2- vāyamanto nacirasseva saha paṭisambhidāhi arahattaṃ patvā attano pubbakammaṃ
saritvā somanassajāto pubbacaritāpadānaṃ pakāsento yānakāro pure āsinti-
ādimāha. Tattha yānakāroti yanti etena icchiticchitaṭṭhānanti yānaṃ, taṃ karotīti
yānakāro, pure buddhadassanasamaye ahaṃ yānakāro āsiṃ ahosinti attho.
Candanaṃ 3- phalakaṃ katvāti candati pariḷāhaṃ vūpasametīti candanaṃ, atha vā candanti
sugandhavāsanatthaṃ sarīraṃ vilimpanti etenāti candanaṃ, taṃ ālambanaphalakaṃ katvā.
Lokabandhunoti sakalalokassa bandhu ñātibhūtoti lokabandhu, tassa lokabandhuno
satthuno adāsinti attho. Sesaṃ suviññeyyamevāti.
                  Phalakadāyakattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 50 page 192. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4157              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4157              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=150              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4191              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5089              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5089              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]