ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page192.

150. 8. Phalakadāyakattherāpadānavaṇṇanā yānakāro pure āsintiādikaṃ āyasmato phalakadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro anekesu attabhāvesu katapuññasambhāro siddhatthassa bhagavato kāle vaḍḍhakikule nibbatto ratanattaye pasanno candanena ālambanaphalakaṃ katvā bhagavato adāsi. Bhagavā tassānumodanaṃ akāsi. [37] So tena puññena devamanussesu saṃsaranto sabbattha kāle cittasukhapīṇito ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto 1- satthu dhammadesanaṃ sutvā sañjātappasādo pabbajitvā ghaṭento 2- vāyamanto nacirasseva saha paṭisambhidāhi arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento yānakāro pure āsinti- ādimāha. Tattha yānakāroti yanti etena icchiticchitaṭṭhānanti yānaṃ, taṃ karotīti yānakāro, pure buddhadassanasamaye ahaṃ yānakāro āsiṃ ahosinti attho. Candanaṃ 3- phalakaṃ katvāti candati pariḷāhaṃ vūpasametīti candanaṃ, atha vā candanti sugandhavāsanatthaṃ sarīraṃ vilimpanti etenāti candanaṃ, taṃ ālambanaphalakaṃ katvā. Lokabandhunoti sakalalokassa bandhu ñātibhūtoti lokabandhu, tassa lokabandhuno satthuno adāsinti attho. Sesaṃ suviññeyyamevāti. Phalakadāyakattherāpadānavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 50 page 192. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4157&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4157&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=150              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4191              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5089              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5089              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]