ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   151. 9. Vaṭaṃsakiyattherāpadānavaṇṇanā
     sumedho nāma nāmenātiādikaṃ āyasmato vaṭaṃsakiyattherassa apadānaṃ.
Ayampi purimamunindesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
@Footnote: 1 cha.Ma. patvā.  2 cha.Ma. ayaṃ pāṭho na dassati.  3 pāḷi. candanena.

--------------------------------------------------------------------------------------------- page193.

Upacinanto sumedhassa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā tattha ādīnavaṃ disvā gehaṃ pahāya tāpasassa pabbajjaṃ pabbajitvā mahāvane vihāsi. Tasmiṃ samaye sumedho bhagavā vivekakāmatāya taṃ vanaṃ sampāpuṇi. Atha so tāpaso bhagavantaṃ disvā pasannamānaso vikasitaṃ saḷalapupphaṃ gahetvā vaṭaṃsakākārena ganthetvā bhagavato pādamūle ṭhapetvā pūjesi. Bhagavā tassa cittappasādatthāya anumodanaṃ akāsi. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde vibhavasampanne kule jāto vuddhimanvāya saddho pasanno pabbajitvā nacirasseva arahā ahosi. [43] So aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sumedho nāma nāmenātiādimāha. 1- Vivekamanubrūhantoti janākiṇṇataṃ pahāya janavivekaṃ cittavivekañca anubrūhanto vaḍḍhento bahulīkaronto mahāvanaṃ ajjhogāhi pāvisīti attho. Sesaṃ uttānatthamevāti. Vaṭaṃsakiyattherāpadānavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 50 page 192-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4175&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4175&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4206              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5106              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5106              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]