ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                          16. Bandhujīvakavagga
                  153. 1. Bandhujīvakattherāpadānavaṇṇanā
     candaṃva vimalaṃ suddhantiādikaṃ āyasmato bandhujīvakattherassa apadānaṃ.
Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto sikhissa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ
saṇṭhapetvā vasanto sikhissa bhagavato rūpakāyasampattiṃ disvā pasannamānaso
bandhujīvakapupphāni gahetvā bhagavato pādamūle pūjesi. Bhagavā tassa cittappasāda-
vaḍḍhanatthāya anumodanaṃ akāsi. So yāvatāyukaṃ ṭhatvā tena eva puññena
devaloke nibbatto cha kāmāvacarasampattiyo anubhavitvā manussesu ca cakkavatti-
ādisampattiyo anubhavitvā imassa amhākaṃ sammāsambuddhassa uppannakāle
gahapatikule nibbatto satthu dhammadesanaṃ sutvā saddhājāto gehaṃ pahāya pabbajito
arahattaṃ pāpuṇi.
     [1] So pubbenivāsañāṇena pubbe katakusalakammaṃ anussaritvā somanassajāto
pubbacaritāpadānaṃ pakāsento candaṃva vimalaṃ suddhantiādimāha. Tattha candaṃva vimalaṃ
suddhanti abbhā, mahikā, dhumo, rajo, rāhūti imehi upakkilesamalehi vimuttaṃ
candaṃ iva diyaḍḍhasahassupakkilesamalānaṃ pahīnattā vimalaṃ nikkilesattā suddhaṃ pasannaṃ
sikhiṃ sambuddhanti sambandho. Kilesakaddamānaṃ abhāvena anāvilaṃ. Nandībhavasaṅkhātāya
balavasnehāya 1- parisamantato khīṇattā nandībhavaparikkhīṇaṃ tiṇṇaṃ. Loketi lokattayato
tiṇṇaṃ uttiṇṇaṃ atikkantaṃ. Visattikanti visattikaṃ vuccati taṇhā,
nittaṇhanti attho.
     [2] Nibbāpayantaṃ janatanti dhammavassaṃ vassanto janataṃ janasamūhaṃ
kilesapariḷāhābhāvena nibbāpayantaṃ vūpasamentaṃ. Sayaṃ saṃsārato tiṇṇaṃ, sabbasatte
@Footnote: 1 Sī. phalavisesāYu.
Saṃsārato tārayantaṃ atikkamentaṃ catunnaṃ saccānaṃ munanato jānanato muniṃ, sikhiṃ
sambuddhanati sambandho. Vanasmiṃ jhāyamānanti 2- ārammaṇūpanijjhānalakkhaṇūpanijjhānehi
jhāyantaṃ cintentaṃ cittena bhāventaṃ vanamajjheti attho. Ekaggaṃ ekaggacittaṃ
susamāhitaṃ suṭṭhu ārammaṇe āhitaṃ ṭhapitacittaṃ sikhiṃ muniṃ disvāti sambandho.
     [3] Bandhujīvakapupphānīti bandhūnaṃ ñātīnaṃ jīvakaṃ jīvitanissayaṃ hadayamaṃsalohitaṃ
bandhujīvakaṃ hadayamaṃsalohitasamānavaṇṇaṃ pupphaṃ bandhujīvakapupphaṃ gahetvā sikhino
lokabandhuno pūjesinti attho. Sesaṃ uttānatthamevāti.
                   Bandhujīvakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 50 page 195-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4216              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4216              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4242              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5141              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5141              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]