ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 158. 6. Kadambapupphiyattherāpadānavaṇṇanā
     himavantassāvidūretiādikaṃ āyasmato kadambapupphiyattherassa apadānaṃ.
Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto sammāsambuddhasuññe loke ekasmiṃ kule nibbatto vuddhimanvāya
gharāvāsaṃ vasanto tattha ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā himavantasamīpe kukkuṭe nāma pabbate assamaṃ katvā vihāsi. So
tattha satta paccekabuddhe disvā pasannamānaso pupphitaṃ kadambapupphaṃ ocinitvā
te paccekabuddhe pūjesi. Tepi "icchitaṃ patthitan"tiādinā anumodanaṃ akaṃsu.
     [30] So tena puññena devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya
satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā hutvā
attano 1- pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento
himavantassāvidūretiādimāha. Taṃ vuttatthameva. Kukkuṭo nāma pabbatoti tassa
ubhosu passesu kukkuṭacūḷākārena pabbatakūṭānaṃ vijjamānattā kukkuṭoti saṅkhaṃ
gato. Pakārena tiro hutvā patiṭṭhahatīti pabbato. Tamhi pabbatapādamhīti
tasmiṃ pabbatasamīpe. Satta buddhā vasantīti satta paccekabuddhā tasmiṃ kukkuṭa-
pabbatapāde paṇṇasālāyaṃ vasantīti attho.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.
     [31] Dīparājaṃva uggatanti dīpānaṃ rājā dīparājā, sabbesaṃ dīpānaṃ
jalamānānaṃ tārakānaṃ rājā candoti attho. Atha vā sabbesu jambudīpapubbavideha-
aparagoyānauttarakurusaṅkhātesu catūsu dīpesu dvisahassaparittadīpesu ca rājā
ālokapharaṇato cando dīparājāti vuccati, taṃ nabhe uggataṃ candaṃ iva pupphitaṃ
phullitaṃ kadambarukkhaṃ disvā tato pupphaṃ ocinitvā ubhohi hatthehi paggayha
pakārena gahetvā satta paccekabuddhe samokiriṃ suṭṭhu okiriṃ, ādarena
pūjesinti attho. Sesaṃ uttānatthamevāti.
                  Kadambapupphiyattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 199-200. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4310              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4310              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=158              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4313              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5225              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5225              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]