ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   159. 7. Tiṇasūlakattherāpadānavaṇṇanā
     himavantassāvidūretiādikaṃ āyasmato tiṇasūlakattherassa apadānaṃ. Ayampi
thero purimajinavaresu katapuññasambhāro uppannuppannabhave kusalāni upacinanto
sikhissa bhagavato kāle kulagehe nibbatto gharāvāsaṃ saṇṭhapetvā tattha dosaṃ
disvā taṃ pahāya tāpasapabbajjaṃ pabbajitvā vasanto himavantasamīpe bhūtagaṇe
nāma pabbate vasantaṃ ekakaṃ vivekamanubrūhantaṃ sikhiṃ sambuddhaṃ disvā pasannamānaso
tiṇasūlapupphaṃ gahetvā pādamūle pūjesi. Buddhopi tassa anumodanaṃ akāsi.
     [35] So tena puññena devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne ekasmiṃ kule nibbatto
vuddhimanvāya sāsane pasanno pabbajitvā upanissayasampannattā nacirasseva
arahattaṃ pāpuṇitvā pubbakammaṃ saritvā somanassajāto 1- pubbacaritāpadānaṃ
@Footnote: 1 cha.Ma. somanassappatto.

--------------------------------------------------------------------------------------------- page201.

Pakāsento himavantassāvidūretiādimāha. Bhūtagaṇo nāma pabbatoti bhūtagaṇānaṃ devayakkhasamūhānaṃ āvāsabhūtattā bhavanasadisattā avirūḷhabhāvena pavattattā ca bhūtagaṇo nāma pabbato, tasmiṃ eko adutiyo jino jitamāro buddho vasate dibbabrahmaariyairiyāpathavihārehi viharatīti attho. [36] Ekūnasatasahassaṃ kappaṃ na vinipātikoti tena tiṇasūlapupphapūjākaraṇa- phalena nirantaraṃ ekūnasatasahassakappānaṃ avinipātako caturāpāyavinimutto saggasampattibhavameva upapannoti attho. Sesaṃ suviññeyyamevāti. Tiṇasūlakattherāpadānavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 50 page 200-201. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4337&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4337&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=159              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4326              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5240              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5240              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]