ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

               19. 7. Upasenavaṅgantaputtattherāpadānavaṇṇanā
     padumuttaraṃ bhagavantantiādikaṃ āyasmato upasenavaṅgantaputtattherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe
nibbattitvā vayappatto satthu santikaṃ gantvā dhammaṃ suṇanto satthāraṃ ekaṃ
@Footnote: 1 pāḷi. cāmarīriva.           2 Sī.,Ma. chindanabhayena.   3 pāḷi. dakkhi.
Bhikkhuṃ samantapāsādikānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā
taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ
buddhuppāde nālakagāme rūpasārī brāhmaṇiyā kucchimhi nibbatti, upasenotissa
nāmaṃ ahosi. So vayappatto tayo vede uggaṇhitvā satthu santike dhammaṃ
sutvā paṭiladdhasaddho pabbajitvā upasampadāya ekavassiko "ariyagabbhaṃ 1-
vaḍḍhemī"ti ekaṃ kulaputtaṃ attano santike upasampādetvā tena saddhiṃ satthu
santikaṃ gato satthārā cassa tassa avassikassa bhikkhuno  saddhivihārikabhāvaṃ
sutvā "atilahuṃ kho tvaṃ moghapurisa bāhullāya āvatto"ti 2- garahito "idānāhaṃ
yadi parisaṃ nissāya satthārā garahito, parisaṃyeva pana nissāya satthu pasādaṃ
karissāmī"ti vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Arahā pana
hutvā sayampi sabbe dhutaṅgadhamme samādāya vattati, aññepi tadatthāya samādapesi,
tena naṃ bhagavā samantapāsādikānaṃ aggaṭṭhāne ṭhapesi, so aparena samayena
kosambiyaṃ kalahe uppanne bhikkhusaṃghe ca dvidhābhūte ekena bhikkhunā taṃ kalahaṃ
parivajjitukāmena "etarahi kho kalaho uppanno, bhikkhusaṃgho ca dvidhā bhūto,
kathaṃ nu kho mayā paṭipajjitabban"ti puṭṭho vivekavāsato paṭṭhāya tassa
paṭipattiṃ kathesi evaṃ thero tassa bhikkhuno ovādadānāpadesena attano tathā
paṭipannabhāvaṃ dīpento aññaṃ byākāsi.
     [86] So evaṃ pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā
somanassavasena pubbacaritāpadānaṃ pakāsento padumuttaraṃ bhagavantantiādimāha.
Pabbhāramhi nisīdantanti 3- purato bhāraṃ namitaṃ onamitanti pabbhāraṃ vivekakāmaṃ
vanamajjhe sayaṃjātapabbatapabbhāre nisinnaṃ naruttamaṃ bhagavantaṃ ahaṃ upagacchiṃ samīpaṃ
gatoti attho.
@Footnote: 1 Sī. ācariyagabbhaṃ.            2 vi.mahā. 4/75/76.       3 pāḷi. nisinnaṃ taṃ.
     [87] Kaṇikārapuppha 1- disvāti tathā upagacchanto tasmiṃ padese supupphitaṃ
kaṇikāraṃ disvā. Vaṇṭe chetvānahaṃ 2- tadāti tasmiṃ tathāgatassa diṭṭhakāle taṃ
pupphaṃ vaṇṭe vaṇṭasmiṃ chetvāna chinditvāna. Alaṅkaritvā chattamhīti tena
pupphena chattaṃ chādetvā. 3- Buddhassa abhiropayinti pabbhāre nisinnassa buddhassa
muddhani akāsinti attho.
     [88] Piṇḍapātañca pādāsinti tasmiṃyeva nisinnassa bhagavato
piṇḍapātaṃ pakārena adāsiṃ bhojesinti attho. Paramannaṃ subhojananti
sundarabhojanasaṅkhātaṃ paramannaṃ uttamāhāraṃ. Buddhena navame tatthāti tasmiṃ
vivekaṭṭhāne buddhena saha navame aṭṭha samaṇe samitapāpe khīṇāsavabhikkhū
bhojesinti attho.
     Yaṃ vadanti sumedhoti yaṃ gotamasammāsambuddhaṃ bhūripaññaṃ paṭhavisamānaṃ
paññaṃ sumedhaṃ sundaraṃ sabbaññutādipaññavantaṃ. Sumedho iti sundarapañño
iti vadanti paṇḍitā ito kappato satasahasse kappe eso gotamo
sammāsambuddho bhavissatīti sambandho. Sesaṃ suviññeyyamevāti.
               Upasenavaṅgantaputtattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 20-22. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=435              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=435              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=19              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1380              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1817              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1817              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]