ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

               19. 7. Upasenavaṅgantaputtattherāpadānavaṇṇanā
     padumuttaraṃ bhagavantantiādikaṃ āyasmato upasenavaṅgantaputtattherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe
nibbattitvā vayappatto satthu santikaṃ gantvā dhammaṃ suṇanto satthāraṃ ekaṃ
@Footnote: 1 pāḷi. cāmarīriva.           2 Sī.,Ma. chindanabhayena.   3 pāḷi. dakkhi.

--------------------------------------------------------------------------------------------- page21.

Bhikkhuṃ samantapāsādikānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde nālakagāme rūpasārī brāhmaṇiyā kucchimhi nibbatti, upasenotissa nāmaṃ ahosi. So vayappatto tayo vede uggaṇhitvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā upasampadāya ekavassiko "ariyagabbhaṃ 1- vaḍḍhemī"ti ekaṃ kulaputtaṃ attano santike upasampādetvā tena saddhiṃ satthu santikaṃ gato satthārā cassa tassa avassikassa bhikkhuno saddhivihārikabhāvaṃ sutvā "atilahuṃ kho tvaṃ moghapurisa bāhullāya āvatto"ti 2- garahito "idānāhaṃ yadi parisaṃ nissāya satthārā garahito, parisaṃyeva pana nissāya satthu pasādaṃ karissāmī"ti vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Arahā pana hutvā sayampi sabbe dhutaṅgadhamme samādāya vattati, aññepi tadatthāya samādapesi, tena naṃ bhagavā samantapāsādikānaṃ aggaṭṭhāne ṭhapesi, so aparena samayena kosambiyaṃ kalahe uppanne bhikkhusaṃghe ca dvidhābhūte ekena bhikkhunā taṃ kalahaṃ parivajjitukāmena "etarahi kho kalaho uppanno, bhikkhusaṃgho ca dvidhā bhūto, kathaṃ nu kho mayā paṭipajjitabban"ti puṭṭho vivekavāsato paṭṭhāya tassa paṭipattiṃ kathesi evaṃ thero tassa bhikkhuno ovādadānāpadesena attano tathā paṭipannabhāvaṃ dīpento aññaṃ byākāsi. [86] So evaṃ pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento padumuttaraṃ bhagavantantiādimāha. Pabbhāramhi nisīdantanti 3- purato bhāraṃ namitaṃ onamitanti pabbhāraṃ vivekakāmaṃ vanamajjhe sayaṃjātapabbatapabbhāre nisinnaṃ naruttamaṃ bhagavantaṃ ahaṃ upagacchiṃ samīpaṃ gatoti attho. @Footnote: 1 Sī. ācariyagabbhaṃ. 2 vi.mahā. 4/75/76. 3 pāḷi. nisinnaṃ taṃ.

--------------------------------------------------------------------------------------------- page22.

[87] Kaṇikārapuppha 1- disvāti tathā upagacchanto tasmiṃ padese supupphitaṃ kaṇikāraṃ disvā. Vaṇṭe chetvānahaṃ 2- tadāti tasmiṃ tathāgatassa diṭṭhakāle taṃ pupphaṃ vaṇṭe vaṇṭasmiṃ chetvāna chinditvāna. Alaṅkaritvā chattamhīti tena pupphena chattaṃ chādetvā. 3- Buddhassa abhiropayinti pabbhāre nisinnassa buddhassa muddhani akāsinti attho. [88] Piṇḍapātañca pādāsinti tasmiṃyeva nisinnassa bhagavato piṇḍapātaṃ pakārena adāsiṃ bhojesinti attho. Paramannaṃ subhojananti sundarabhojanasaṅkhātaṃ paramannaṃ uttamāhāraṃ. Buddhena navame tatthāti tasmiṃ vivekaṭṭhāne buddhena saha navame aṭṭha samaṇe samitapāpe khīṇāsavabhikkhū bhojesinti attho. Yaṃ vadanti sumedhoti yaṃ gotamasammāsambuddhaṃ bhūripaññaṃ paṭhavisamānaṃ paññaṃ sumedhaṃ sundaraṃ sabbaññutādipaññavantaṃ. Sumedho iti sundarapañño iti vadanti paṇḍitā ito kappato satasahasse kappe eso gotamo sammāsambuddho bhavissatīti sambandho. Sesaṃ suviññeyyamevāti. Upasenavaṅgantaputtattherāpadānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 50 page 20-22. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=435&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=435&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=19              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1380              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1817              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1817              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]