ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  168. 6. Sappidāyakattherāpadānavaṇṇanā
     phusso nāmātha 1- bhagavātiādikaṃ āyasmato sappidāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni
@Footnote: 1 pāḷi. nāmāsi.

--------------------------------------------------------------------------------------------- page210.

Upacinanto phussassa bhagavato kāle kulagehe nibbatto ahosi. Tadā bhagavā bhikkhusaṃghaparivuto vīthiyaṃ caramāno tassa upāsakassa gehadvāraṃ sampāpuṇi. Atha so upāsako bhagavantaṃ disvā pasannamānaso vanditvā pattapūraṃ sappitelaṃ adāsi, bhagavā anumodanaṃ katvā pakkāmi. So teneva somanassena yāvatāyukaṃ ṭhatvā tato cuto tena puññena devaloke uppanno tattha dibbasukhaṃ anubhavitvā manussesu ca nibbatto uppannuppannabhave sappitela- madhuphāṇitādimadhurāhārasamaṅgī sukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ ekasmiṃ kule nibbatto vuddhippatto saddho buddhisampanno satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā vattasampanno nacirasseva arahā ahosi. [28] So attano pubbakammaṃ saritvā jātasomanasso pubbacaritāpadānaṃ pakāsento phusso nāmātha bhagavātiādimāha. Tattha phussoti phussanakkhattayogena jātattā mātāpitūhi katanāmadheyyena phusso. Atha vā nibbānaṃ phusi passi sacchi akāsīti phusso. Atha vā samatiṃsapāramitāsattatiṃsabodhipakkhiyadhamme sakale ca tepiṭake pariyattidhamme phusi passi aññāsīti phusso. Bhagavā bhāgyavā yuttotiādipuññakoṭṭhāsasamaṅgitāya bhagavā. Āhutīnaṃ paṭiggahoti āhutino vuccanti pūjāsakkārā, tesaṃ āhutīnaṃ paṭiggahetuṃ arahatīti āhutīnaṃ paṭiggaho. Mahājanaṃ nibbāpento vīro phusso nāma bhagavā vīthiyaṃ atha tadā gacchateti sambandho. Sesaṃ pākaṭamevāti. Sappidāyakattherāpadānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 50 page 209-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4524&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4524&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=168              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4462              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5393              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5393              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]