ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  171. 9. Samādapakattherāpadānavaṇṇanā
     nagare bandhumatiyātiādikaṃ āyasmato samādapakattherassa apadānaṃ. Ayampi
thero purimabuddhānaṃ santike katakusalasambhāro anekesu bhavesu vivaṭṭūpanissayāni
puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya

--------------------------------------------------------------------------------------------- page213.

Gharāvāsaṃ saṇṭhapetvā puññāni karonto vasamāno saddho pasanno bahū upāsake sannipātetvā gaṇajeṭṭhako hutvā "māḷakaṃ karissāmā"ti te sabbe samādapetvā ekaṃ māḷakaṃ samaṃ kāretvā paṇḍarapulinaṃ okiritvā bhagavato niyyādesi. So tena puññena devaloke uppanno cha kāmāvacarasampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto bhagavati pasanno dhammaṃ sutvā pasannamānaso saddhājāto pabbajitvā sīlasampanno vattasampanno nacirasseva arahattaṃ pāpuṇi. [44] So aparabhāge attano katakusalaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento nagare bandhumatiyātiādimāha. Tattha bandhanti ñātigottādivasena ekasambandhā honti sakalanagaravāsinoti bandhū, bandhū etasmiṃ vijjantīti bandhumatī, tassā bandhumatiyā nāma nagare mahāpūgagaṇo upāsakasamūho ahosīti attho. Māḷaṃ kassāma saṃghassāti ettha māti gaṇhāti 1- sampattasampattajanānaṃ cittanti māḷaṃ, atha vā sampattayatigaṇānaṃ cittassa vivekakaraṇe alanti māḷaṃ, māḷameva māḷakaṃ, bhikkhusaṃghassa phāsuvihāratthāya māḷakaṃ karissāmāti attho. Sesaṃ pākaṭamevāti. Samādapakattherāpadānavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 50 page 212-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4588&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4588&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=171              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4503              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5438              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]