ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 176. 4. Udapānadāyakattherāpadānavaṇṇanā
     vipassino bhagavatotiādikaṃ āyasmato udapānadāyakattherassa apadānaṃ.
Ayampi thero purimamunivaresu katādhikāro anekesu bhavesu katapuññasañcayo
vipassissa bhagavato kāle kulagehe nibbatto vuddhippatto "pānīyadānaṃ mayā
dātabbaṃ, tañca nirantaraṃ 1- katvā pavattetuṃ vaṭṭatī"ti cintetvā ekaṃ kūpaṃ
khanāpetvā udakasampattakāle iṭṭhakāhi cināpetvā thiraṃ katvā tattha
uṭṭhitena udakena puṇṇaṃ taṃ udapānaṃ vipassissa bhagavato niyyādesi. Bhagavā
pānīyadānānisaṃsadīpakaṃ akāsi. So tena puññena devamanussesu saṃsaranto
nibbattanibbattaṭṭhāne pokkharaṇīudapānapānīyādisampanno sukhaṃ anubhavitvā
imasmiṃ buddhuppāde ekasmiṃ kule nibbatto vuddhimanvāya saddho pasanno
pabbajitvā nacirasseva arahā ahosi.
     [10] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento vipassino bhagavatotiādimāha. Tattha udapāno
kato mayāti udakaṃ pivanti etthāti udapāno, kūpapokkharaṇītaḷākānametaṃ
adhivacanaṃ. So udapāno kūpo vipassissa bhagavato atthāya kato khanitoti attho.
Sesaṃ uttānatthamevāti.
                 Udapānadāyakattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 50 page 218. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4691              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4691              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=176              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4586              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5529              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]