ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  178. 6. Maggadattikattherāpadānavaṇṇanā
     anomadassī bhagavātiādikaṃ āyasmato maggadattikattherassa apadānaṃ.
Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto anomadassissa bhagavato kāle kulagehe nibbatto
vuddhimanvāya  gharāvāsaṃ saṇṭhapetvā vasanto anomadassiṃ bhagavantaṃ ākāse
caṅkamantaṃ pāduddhāre pāduddhāracaṅkamanaṭṭhāne 1- pupphānaṃ vikiraṇaṃ acchariyañca.
Disvā pasannamānaso pupphāni ākāse ukkhipi, tāni vitānaṃ hutvā aṭṭhaṃsu.
@Footnote: 1 Sī. pāduddhāre ca caṅkamanaṭṭhāne.

--------------------------------------------------------------------------------------------- page220.

[26] So tena puññena sugatīsuyeva saṃsaranto sabbattha pūjito sukhaṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto kamena yobbaññaṃ pāpuṇitvā saddhājāto pabbajitvā vattasampanno nacirasseva arahattaṃ patto caṅkamanassa pūjitattā maggadattikattheroti pākaṭo. So pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento anomadassī bhagavātiādimāha. Diṭṭhadhammasukhatthāyāti imasmiṃ attabhāve caṅkamanena sarīrasallahukādisukhaṃ paṭiccāti attho. Abbhokāsamhi caṅkamīti abbhokāse aṅgaṇaṭṭhāne caṅkami, padavikkhepaṃ padasañcāraṃ akāsīti attho. Uddhate pāde pupphānīti caṅkamantena pāde uddhate padumuppalādīni pupphāni paṭhavito uggantvā caṅkame vikiriṃsūti attho. Sobhaṃ muddhani tiṭṭhareti buddhassa muddhani sīse sobhayamānā tāni tiṭṭhantīti attho. Sesaṃ suviññeyyamevāti. Maggadattikattherāpadānavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 50 page 219-220. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4727&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4727&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=178              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4610              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5556              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5556              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]