ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   180. 8. Maṇipūjakattherāpadānavaṇṇanā
     orena himavantassātiādikaṃ āyasmato maṇipūjakattherassa apadānaṃ.
Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kule nibbatto
gharāvāsaṃ saṇṭhapetvā tatthādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā himavantaorabhāge ekissā nadiyā samīpe paṇṇasālaṃ kāretvā
vasanto vivekakāmatāya tassānukampāya ca tattha upagataṃ padumuttaraṃ bhagavantaṃ
disvā pasannamānaso maṇipallaṅkaṃ bhagavato pūjesi. Bhagavā tassa
pasādavaḍḍhanatthāya tattha nisīdi. So bhiyyoso mattāya pasanno
nibbānādhigamatthāya patthanaṃ akāsi. Bhagavā anumodanaṃ vatvā pakkāmi. So tena puññena
devamanussesu saṃsaranto sabbattha pūjito sukhaṃ anubhavitvā imasmiṃ buddhuppāde
sāvatthiyaṃ vibhavasampanne kule nibbatto gharāvāsaṃ vasanto ekadivasaṃ satthu
dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā ahosi.
     [34] So ekadivasaṃ attanā katakusalaṃ saritvā sañjātasomanasso
pubbacaritāpadānaṃ pakāsento orena himavantassātiādimāha. Tattha orenāti
Himavantassa aparaṃ bhāgaṃ vihāya orena, bhummatthe karaṇavacanaṃ, orasmiṃ disābhāgeti
attho. Nadikā sampavattathāti apākaṭanāmadheyyā ekā nadī saṃ suṭṭhu pavattānī
vahānī sandamānā ahosīti attho. Tassā cānupakhettamhīti tassā nadiyā
anupakhettamhi tīrasamīpeti attho. Sayambhū vasate tadāti yadā ahaṃ maṇipallaṅkaṃ
pūjesiṃ, tadā anācariyako hutvā sayameva buddhabhūto bhagavā vasate viharatīti
attho.
     [35] Maṇiṃ paggayha pallaṅkanti maṇinti cittaṃ ārādheti somanassaṃ karotīti
maṇi, atha vā māti pamāṇaṃ karoti ābharaṇanti maṇi, atha vā marantāpi
rājayuvarājādayo taṃ na pariccajanti tadatthāya saṅgāmaṃ karontīti maṇi, taṃ
maṇiṃ maṇimayaṃ pallaṅkaṃ manoramaṃ sādhu cittaṃ suṭṭhu vicittaṃ paggayha gahetvā
buddhaseṭṭhassa abhiropayiṃ pūjesinti attho. Sesaṃ sabbaṃ uttānatthamevāti.
                   Maṇipūjakattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 221-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4764              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4764              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4632              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5582              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5582              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]