ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   20. 8. Raṭṭhapālattherāpadānavaṇṇanā
     padumuttarassa bhagavatotiādikaṃ āyasmato raṭṭhapālattherassa apadānaṃ.
Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare
gahapatimahāsālakule nibbattitvā vayappatto pitu accayena gharāvāse patiṭṭhito
@Footnote: 1 pāḷi. kaṇikāraṃ pupphitaṃ.     2 pāḷi. chetvāna taṃ.         3 Sī. sādhetvā.

--------------------------------------------------------------------------------------------- page23.

Ratanakoṭṭhāgārakammikena dassitaṃ aparimāṇaṃ vaṃsānugataṃ dhanaṃ disvā "imaṃ ettakaṃ dhanarāsiṃ mayhaṃ pituayyakapayyakādayo attanā saddhiṃ gahetvā gantuṃ nāsakkhiṃsu, mayā pana gahetvā gantuṃ vaṭṭatī"ti cintetvā kapaṇaddhikādīnaṃ mahādānaṃ adāsi. So abhiññālābhiṃ ekaṃ tāpasaṃ upasaṅkamitvā tena devalokādhipacce niyojito yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā dibbasampattiṃ anubhavanto tattha yāvatāyukaṃ ṭhatvā tato cuto manussaloke bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthassa kulassa ekaputtako hutvā nibbatti. Tena samayena padumuttaro bhagavā loke uppajjitvā pavattitavaradhammacakko veneyyasatte nibbānamahānagarasaṅkhātaṃ khemantabhūmiṃ sampāpesi. Atha so kulaputto anukkamena viññutaṃ patto ekadivasaṃ upāsakehi saddhiṃ vihāraṃ gantvā satthāraṃ dhammaṃ desentaṃ disvā pasannacitto parisapariyante nisīdi. Tena kho pana samayena satthā ekaṃ bhikkhuṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapesi. So taṃ disvā pasannamānaso satasahassabhikkhuparivutassa 1- bhagavato sattāhaṃ mahādānaṃ datvā taṃ ṭhānaṃ patthesi. Satthā anantarāyena samijjhanabhāvaṃ disvā "ayaṃ anāgate gotamassa nāma sammāsambuddhassa sāsane saddhāpabbajitānaṃ aggo bhavissatī"ti byākāsi. So satthāraṃ bhikkhusaṃghañca vanditvā uṭṭhāyāsanā pakkāmi. So yāvatāyukaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito dvenavute kappe phussassa bhagavato kāle satthu vemātikesu tīsu rājaputtesu satthāraṃ upaṭṭhahantesu tesaṃ puññakiriyāsu sahāyakiccaṃ akāsi. Evaṃ tattha tattha bhave bahuṃ kusalaṃ upacinitvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kururaṭṭhe thullakoṭṭhikanigame raṭṭhapālaseṭṭhino @Footnote: 1 Ma.,i. parivārassa.

--------------------------------------------------------------------------------------------- page24.

Gehe nibbatti. Tassa bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthakule nibbattattā raṭṭhapāloti vaṃsānugatameva nāmaṃ ahosi. So mahatā parivārena vaḍḍhanto anukkamena yobbanappatto mātāpitūhi patirūpena dārena saṃyojito mahante ca yase patiṭṭhāpito dibbasampattisadisasampattiṃ paccanubhoti. Atha bhagavā kururaṭṭhe janapadacārikaṃ caranto thullakoṭṭhikaṃ anupāpuṇi. Taṃ sutvā raṭṭhapālo kulaputto satthāraṃ upasaṅkamitvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitukāmo sattāhaṃ bhattacchedaṃ katvā kicchena kasirena mātāpitaro anujānāpetvā satthāraṃ upasaṅkamitvā pabbajjaṃ yācitvā satthu āṇattiyā aññatarassa santike pabbajitvā yonisomanasikārena kammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Arahattaṃ pana patvā satthāraṃ anujānāpetvā mātāpitaro passituṃ thullakoṭṭhikaṃ gantvā tattha sapadānaṃ piṇḍāya caranto pitu nivesane ābhidosikaṃ kummāsaṃ labhitvā taṃ amataṃ viya paribhuñjanto pitarā nimantito svātanāya adhivāsetvā dutiyadivase pitu nivesane piṇḍapātaṃ paribhuñjitvā alaṅkatapaṭiyatte itthāgārajane upagantvā "kīdisā nāma tā ayyaputta accharāyo, yāsaṃ tvaṃ hetu brahmacariyaṃ carasī"ti- ādīni 1- vatvā palobhanakammaṃ kātuṃ āraddhe tassādhippāyaṃ viparivattetvā aniccatādipaṭisaṃyuttaṃ dhammaṃ kathento:- "passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti. Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca aṭṭhiṃ tacena onaddhaṃ saha vatthehi sobhati. @Footnote: 1 Ma.Ma. 13/301/276.

--------------------------------------------------------------------------------------------- page25.

Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ alaṃ bālassa mohāya no ca pāragavesino. Aṭṭhāpadakatā kesā nettā añjanamakkhitā alaṃ bālassa mohāya no ca pāragavesino. Añjanīva navā cittā pūtikāyo alaṅkato alaṃ bālassa mohāya no ca pāragavesino. Odahi migavo pāsaṃ nāsadā vāguraṃ migo bhutvā nivāpaṃ gacchāma kandante migabandhake. Chinno pāso migavassa nāsadā vāguraṃ migo bhutvā nivāpaṃ gacchāma socante migaluddake"ti 1- imā gāthāyo abhāsi. Imā gāthā vatvā vehāsaṃ abbhggantvā rañño korabyassa migājinavanuyyāne 2- maṅgalasilāpaṭṭe nisīdi. Therassa kira pitā sattasu dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi "nikkhamituṃ mā detha, kāsāyāni apanetvā setakāni nivāsāpethā"ti. Tasmā thero ākāsena agamāsi. Atha rājā korabyo therassa tattha nisinnabhāvaṃ sutvā taṃ upasaṅkamitvā sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā "idha bho raṭṭhapāla pabbajanto byādhipārijuññaṃ vā jarābhogañātipārijuññaṃ vā patto pabbajati, tvaṃ pana kiñcipi pārijuññaṃ anupagato eva kasmā pabbajasī"ti pucchi. Athassa thero "upaniyyati loko addhuvo, atāṇo loko anabhissaro, asaraṇo loko sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso"ti 3- imesaṃ catunnaṃ @Footnote: 1 Ma.Ma. 13/302/277, khu.thera. 26/769/374. @2 Sī. migācīra... 3 Ma.Ma. 13/305/281.

--------------------------------------------------------------------------------------------- page26.

Dhammuddesānaṃ attanā viditabhāvaṃ kathetvā tassā desanāya anugītiṃ 1- kathento:- "passāmi loke sadhane manusse laddhāna vittaṃ na dadanti mohā luddhā dhanaṃ 2- sannicayaṃ karonti bhiyyova kāme abhipatthayanti. Rājā pasayhappaṭhaviṃ vijetvā sasāgarantaṃ mahimāvasanto 3- oraṃ samuddassa atittarūpo pāraṃ samuddassapi patthayetha. Rājā ca aññe ca bahū manussā avītataṇhā maraṇaṃ upenti ūnāva hutvāna jahanti dehaṃ kāmehi lokamhi na hatthi titti. Kandanti naṃ ñātī pakiriya kese `aho vatā no amarā'ti cāhu vatthena naṃ pārutaṃ nīharitvā citaṃ samodhāya tato ḍahanti. So ḍayhati sūlehi tujjamāno ekena vatthena pahāya bhoge na mīyamānassa 4- kavanti tāṇā ñātī ca mittā atha vā sahāyā. @Footnote: 1 Ma. anuthutiṃ. 2 ka. laddhā dhanaṃ. @3 Sī. mahiyāvasanto. 4 pāḷi. miyyamānassa, evamuparipi.

--------------------------------------------------------------------------------------------- page27.

Dāyādakā tassa dhanaṃ haranti satto pana gacchati yena kammaṃ na mīyamānaṃ dhanamanveti kiñci puttā ca dārā ca dhanañca raṭṭhaṃ. Na dīghamāyuṃ labhate dhanena na cāpi vittena jaraṃ vihanti appaṃ hidaṃ jīvitamāhu dhīrā asassataṃ vippariṇāmadhammaṃ. Aḍḍhā daliddā ca phusanti phassaṃ bālo ca dhīro ca tatheva phuṭṭho bālo hi bālyā vadhitova seti dhīro ca no 1- vedhati phassaphuṭṭho. Tasmā hi paññāva dhanena seyyā yāya vosānamidhādhigacchati abyositattā hi bhavābhavesu pāpāni kammāni karonti 2- mohā. Saṃsāramāpajja paramparāya tassappapañño abhisaddahanto upeti gabbhañca parañca lokaṃ. Coro yathā sandhimukhe gahīto sakammunā haññati pāpadhammo @Footnote: 1 pāḷi. na. 2 cha.Ma. karoti.

--------------------------------------------------------------------------------------------- page28.

Evaṃ pajā pecca paramhi loke sakammunā haññati pāpadhammo. Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ ādīnavaṃ kāmaguṇesu disvā tasmā ahaṃ pabbajitomhi rāja. Dumapphalānīva patanti māṇavā daharā ca vuḍḍhā ca sarīrabhedā etampi disvāna pabbajitomhi rāja apaṇṇakaṃ sāmaññameva seyyo. Saddhāyāhaṃ pabbajito upeto jinasāsane avañjhā 1- mayhaṃ pabbajjā anaṇo bhuñjāmi bhojanaṃ. Kāme ādittato disvā jātarūpāni satthato gabbhāvokkantito 2- dukkhaṃ nirayesu mahabbhayaṃ. Etamādīnavaṃ ñatvā 3- saṃvegaṃ alabhiṃ tadā sohaṃ viddho tadā santo sampatto āsavakkhayaṃ. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. Yassatthāya pabbajito agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo"ti 4- @Footnote: 1 pāḷi. avajjā. 2 pāḷi. gabbhe vokkantito. @3 pāḷi. disvā. 4 khu.thera. 26/776-93/375-7.

--------------------------------------------------------------------------------------------- page29.

Imā gāthā avoca. Evaṃ thero rañño korabyassa dhammaṃ desetvā satthu santikameva gato. Satthā ca aparabhāge ariyagaṇamajjhe nisinno theraṃ saddhā- pabbajitānaṃ aggaṭṭhāne ṭhapesi. [97-8] Evaṃ so thero pattaetadaggaṭṭhāno pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. Varanāgo mayā dinnoti tassa bhagavato rūpakāye pasīditvā varo uttamo seṭṭho īsādanto rathīsāsadisadanto urūḷhavā bhāravaho 1- rājāraho vā. Setacchattopasobhitoti hatthikkhandhe ussāpitasetacchattena upasevito sobhamāno. Punapi kiṃ visiṭṭho varanāgo? sakappano 2- hatthālaṅkārasahito. Saṃghārāmaṃ Buddhappamukhassa bhikkhusaṃghassa vasanatthāya ārāmaṃ vihāraṃ akārayiṃ kāresiṃ. [99] Catupaññāsasahassānīti tasmiṃ kārāpite vihārabbhantare catupaññāsasahassāni pāsādāni ca ahaṃ akārayiṃ kāresinti attho. Mahoghadānaṃ karitvānāti sabbaparikkhārasahitaṃ mahoghasadisaṃ mahādānaṃ sajjetvā mahesino munino niyyādesinti attho. [100] Anumodi mahāvīroti caturāsaṅkhyeyyasatasahassesu kappesu abbocchinnaussāhasaṅkhātena vīriyena mahāvīro sayambhū sayameva bhūto jāto laddhasabbaññutaññāṇo aggo seṭṭho puggalo anumodi vihārānumodanaṃ akāsi. Sabbe jane hāsayantoti sakalānantāparimāṇe devamanusse hāsayanto santuṭṭhe kurumāno amatanibbānapaṭisaṃyuttaṃ catusaccadhammadesanaṃ desesi pakāsesi vivari vibhaji uttānī akāsīti attho. @Footnote: 1 i. sāravaho. 2 pāḷi. sāthabbaṇo.

--------------------------------------------------------------------------------------------- page30.

[101] Taṃ me viyākāsīti taṃ mayhaṃ katapuññaṃ balaṃ visesena pākaṭaṃ akāsi. Jalajuttamanāmakoti jale jātaṃ jalajaṃ padumaṃ, padumuttaranāmakoti attho. "jalanuttamanāyako"tipi pāṭho. Tattha attano pabhāya jālantīti jalanā, candimasūriyadevabrahmāno, tesaṃ jalanānaṃ uttamoti jalanuttamo. Sabbasattānaṃ nāyako uttamoti nāyako, sambhāravante satte nibbānaṃ neti pāpetīti vā nāyako, jalanuttamo ca so nāyako cāti jalanuttamanāyako. Bhikkhusaṃghe nisīditvāti bhikkhusaṃghassa majjhe nisinno imā gāthā abhāsatha pākaṭaṃ katvā kathesīti attho. Sesaṃ uttānatthamevāti. Raṭṭhapālattherāpadānavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 50 page 22-30. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=480&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=480&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=20              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1404              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1847              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1847              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]