ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 182. 10. Saṃghupaṭṭhākattherāpadānavaṇṇanā
     vessabhumhi bhagavatītiādikaṃ āyasmato saṃghupaṭṭhākattherassa apadānaṃ. Ayampi
thero purimabuddhesu katakusalasambhāro anekesu bhavesu vivaṭṭūpanissayāni puññāni
upacinanto vessabhussa bhagavato kāle tassārāmikassa putto hutvā nibbatto
viññutaṃ patvā saddho pasanno vihāresu ārāmikakammaṃ karonto sakkaccaṃ saṃghaṃ
upaṭṭhāsi. So teneva kusalakammena devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatto vuddhippatto
vibhavasampanno sukhasampanno pākaṭo satthu dhammadesanaṃ sutvā sāsane pasanno
pabbajitvā vattasampanno sāsanaṃ sobhayamāno vipassanaṃ vaḍḍhetvā 1- nacirasseva
saha paṭisambhidāhi arahattaṃ patto chaḷabhiñño pubbe katakusalakammavasena
saṃghupaṭṭhākattheroti pākaṭo ahosi.
     [45] So ekadivasaṃ "pubbe mayā kiṃ nāma kammaṃ katvā ayaṃ lokuttara-
sampatti laddhā"ti attano pubbakammaṃ saritvā paccakkhato jānitvā somanassajāto
@Footnote: 1 cha.Ma. vaḍḍhento.
Pubbacaritāpadānaṃ pākaṭaṃ pakāsento vessabhumhi bhagavatītiādimāha tattha aho
sārāmiko ahanti 1- ahaṃ vessabhussa bhagavato sāsane ārāmiko ahosinti
attho. Sesaṃ heṭṭhā vuttanayattā uttānatthattā ca suviññeyyamevāti.
                  Saṃghupaṭṭhākattherāpadānavaṇṇanā niṭṭhitā.
                     Aṭṭhārasamavaggavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 pāḷiyaṃ āsiṃ ārāmiko ahanti dissati.



             The Pali Atthakatha in Roman Book 50 page 223-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4808              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4808              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=182              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4658              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5614              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5614              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]