ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 391. 9. Soṇakoṭivīsattherāpadānavaṇṇanā
     navamāpadāne pana vipassino pāvacanetiādikaṃ āyasmato soṇassa
koṭivīsattherassa 1- apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha
bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle mahāvibhave
@Footnote: 1 vi.mahā. 5/242-44/1-9, aṃ. ekaka. 20/205/24, khu.thera. 26/632-44/360-1.
Seṭṭhikule nibbatto vuddhippatto seṭṭhī hutvā upāsakehi saddhiṃ vihāraṃ
gantvā satthu dhammadesanaṃ sutvā pasannamānaso bhagavato caṅkamanaṭṭhāne sudhāya parikammaṃ
kāretvā ekañca leṇaṃ kāretvā nānāvirāgavatthehi leṇabhūmiyā santharitvā
upari vitānañca katvā cātuddisassa saṃghassa niyyādetvā sattāhaṃ mahādānaṃ
datvā paṇidhānaṃ akāsi. Satthā anumodanaṃ akāsi. So tena kusalakammena
devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ kappe parinibbute
kassapadasabale anuppanne amhākaṃ bhagavati bārāṇasiyaṃ kulagehe nibbattitvā
viññutaṃ patto gaṅgātīre paṇṇasālaṃ karitvā 1- vasantaṃ ekaṃ paccekabuddhaṃ
temāsaṃ catūhi paccayehi sakkaccaṃ upaṭṭhahi. Paccekabuddho vuṭṭhavasso
paripuṇṇaparikkhāro gandhamādanameva agamāsi. Sopi kulaputto yāvajīvaṃ tattha
puññāni katvā tato cavitvā devamanussesu saṃsaranto amhākaṃ bhagavato kāle
campānagare aggaseṭṭhissa 2- gehe paṭisandhiṃ gaṇhi. Tassa paṭisandhiggahaṇakālato
paṭṭhāya seṭṭhissa mahābhogakkhandho abhivaḍḍhi. Tassa mātukucchito nikkhamanadivase
sakalanagare mahālābhasakkārasammāno ahosi, tassa pubbe paccekabuddhassa
satasahassagghanikarattakambalapariccāgena suvaṇṇavaṇṇo sukhumālataro ca attabhāvo
ahosi, tenassa soṇoti nāmaṃ akaṃsu. So mahatā parivārena abhivaḍḍhi. Tassa
hatthapādatalāni bandhujīvakapupphavaṇṇāni ahesuṃ, tesaṃ satavāraṃ vihatakappāsaṃ viya
mudusamphasso ahosi. Pādatalesu maṇikuṇḍalāvaṭṭavaṇṇalomāni jāyiṃsu.
Vayappattassa tassa tiṇṇaṃ utūnaṃ anucchavike tayo pāsāde kārāpetvā
nāṭakitthiyo upaṭṭhāpesuṃ. So tattha mahatiṃ sampattiṃ anubhavanto devakumāro viya
paṭivasati.
@Footnote: 1 Ma. kāretvā.  2 usabhaseṭṭhissa (mano.pū. 1/209, thera.A. 1/253), cha.Ma.
@upaseṭṭhissa.
     Atha amhākaṃ bhagavati sabbaññutaṃ patvā pavattivaradhammacakke rājagahaṃ
upanissāya viharante bimbisāraraññā pakkosāpito tehi asītiyā gāmikasahassehi
saddhiṃ rājagahaṃ āgato satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho
mātāpitaro anujānāpetvā bhagavato santike pabbajitvā laddhūpasampado satthu
santike kammaṭṭhānaṃ gahetvā janasaṃsaggapariharaṇatthaṃ sītavane vihāsi. So tattha
vasanto "mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kāyaṃ
kilametvāpi samaṇadhammaṃ kātuṃ vaṭṭatī"ti cintetvā ṭhānacaṅkamameva adhiṭṭhāya
padhānamanuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhaṃ
vīriyaṃ karonto accāraddhavīriyatāya visesaṃ nibbattetuṃ asakkonto "evaṃ ahaṃ
vāyamantopi maggaphalāni nibbattetuṃ na sakkomi, kiṃ me pabbajjāya,
hīnāyāvattitvā bhoge ca bhuñjāmi, puññāni ca karissāmī"ti cintesi. Atha
satthā tassa cittācāraṃ ñatvā tattha gantvā vīṇopamovādena 1- ovaditvā
vīriyasamatāyojanavidhiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Soṇopi
kho satthu santikā ovādaṃ labhitvā vīriyasamataṃ yojetvā vipassanaṃ ussukkāpetvā
arahatte patiṭṭhāsi.
     [49] So arahā hutvā attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento vipassino pāvacanetiādimāha. Tattha vipassīti
visesena, vividhaṃ vā passatīti vipasSī. Pāvacaneti pakārena vuccatīti pāvacanaṃ,
piṭakattayaṃ. Tassa vipassino tasmiṃ pāvacaneti attho. Leṇanti linante nilīyante
etthāti leṇaṃ vihāraṃ. Bandhumārājadhāniyāti bandhanti kulaparamparāya vasena
aññamaññaṃ sammajjhantīti bandhū, ñātakā. Te ettha paṭivasantīti bandhumā,
@Footnote: 1 vi.mahā. 5/243/4.
Bandhu assa atthīti vā bandhuvā. Rājūnaṃ vasanaṭṭhānanti rājadhānī, bandhumā
ca sā rājadhānī ceti bandhumārājadhānī, tassā bandhumārājadhāniyā, leṇaṃ mayā
katanti sambandho. Sesamettha uttānatthamevāti.
                  Soṇakoṭivīsattherāpadānavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 50 page 244-247. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5226              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5226              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=391              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=7819              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=9175              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=9175              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]