ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

              392. 10. Pubbakammapilotikabuddhāpadānavaṇṇanā 1-
     [64] Dasamāpadāne anotattasarāsanneti pabbatakūṭehi paṭicchannattā
candimasūriyānaṃ santāpehi otattaṃ uṇhaṃ udakaṃ ettha natthīti anotatto.
Saranti gacchanti pabhavanti sandanti etasmā mahānadiyoti saro. Sīhamukhādīhi
nikkhantā mahānadiyo tikkhattuṃ tikkhattuṃ padakkhiṇaṃ katvā nikkhantanikkhantadisā-
bhāgena saranti gacchantīti attho. Anotatto ca so saro cāti anotattasaro.
Tassa āsannaṃ samīpaṭṭhānanti anotattasarāsannaṃ, tasmiṃ anotattasarāsanne,
samīpeti attho. Ramaṇīyeti devadānavagandhabbakinnaroragabuddhapaccekabuddhādīhi
ramitabbaṃ allīyitabbanti ramaṇīyaṃ, tasmiṃ ramaṇīye. Silātaleti ekagghanapabbata-
silātaleti attho. Nānāratanapajjoteti padumarāgaveḷuriyādinānāanekāhi
ratanehi pajjote pakārena jotamāne. Nānāgandhavanantareti nānappakārehi
candanāgarukappūratamālatilakāsokanāgapunnāgaketakādīhi anekehi sugandhapupphehi
gahanībhūtavanantare silātaleti sambandho.
     [65] Guṇamahantatāya saṅkhyāmahantatāya ca mahatā bhikkhusaṃghena, pareto
parivuto lokanāyako lokattayasāmisammāsambuddho tattha silāsane nisinno
attano pupphāni kammāni byākarī visesena pākaṭamakāsīti attho. Sesamettha
@Footnote: 1 pāḷiyaṃ pubbakammapiloti nāma buddhāpadānanti dissati.
Heṭṭhā buddhāpadāne 1- vuttattā uttānatthattā ca suviññeyyameva. Buddhāpadāne
antogadhampi idhāpadāne kusalākusalaṃ kammasaṃsūcakattā vaggasaṅgahavasena
dhammasaṅgāhakattherā saṅgāyiṃsūti.
                 Pubbakammapilotikabuddhāpadānavaṇṇanā niṭṭhitā.
                   Ekūnacattālīsamavaggavaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 khu.apa. 32/1-663/1-77.



             The Pali Atthakatha in Roman Book 50 page 247-248. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5280              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5280              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=392              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=7849              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=9210              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=9210              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]