ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page249.

40. Pilindavacchavagga 393. 1. Pilindavacchattherāpadānavaṇṇanā cattālīsamavagge apadāne nagare haṃsavatiyātiādikaṃ āyasmato pilindavacchat- therassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare dovārikakule nibbatto mahaddhano mahābhogo ahosi. So koṭisannicitadhanarāsiṃ oloketvā raho nisinno "imaṃ sabbadhanaṃ mayā sammā gahetvā gantuṃ vaṭṭatī"ti cintetvā "buddhappamukhassa bhikkhusaṃghassa sabbaparikkhāradānaṃ dātuṃ vaṭṭatī"ti sanniṭṭhānaṃ katvā chattasatasahassaṃ ādiṃ katvā sabbaparibhogaparikkhārānipi satasahassavasena kāretvā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ adāsi. Evaṃ sattāhaṃ dānaṃ datvā pariyosānadivase nibbānādhigamaṃ patthetvā yāvajīvaṃ puññāni katvā jīvitapariyosāne devaloke nibbatto chakāmāvacare dibbasampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde brāhmaṇakule nibbatto sabbasippesu nipphattiṃ patto gottavasena pilindavacchoti pākaṭo ahosi. [1] So ekadivasaṃ satthu santike dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā hutvā attano pubbakammaṃ saritvā somanassajāto udānavasena taṃ pakāsento nagare haṃsavatiyātiādimāha. Tassattho heṭṭhā vuttova. Āsiṃ dovāriko ahanti ahaṃ haṃsavatīnagare rañño gehadvāre dvārapālako āsiṃ ahosinti attho. Akkhobhaṃ amitaṃ bhoganti rañño vallabhattā aññehi khobhetuṃ cāletuṃ asakkuṇeyyaṃ amitaṃ aparimāṇabhogaṃ dhanaṃ mama ghare sannicitaṃ rāsīkataṃ ahosīti attho.

--------------------------------------------------------------------------------------------- page250.

[3] Bahū medhigatā bhogāti anekā bhogā me mayā adhigatā pattā paṭiladdhāti attho. Satthavāsiādīnaṃ parikkhārānaṃ nāmāni nayānuyogena suviññeyyāni. Parikkhāradānānisaṃsāni ca suviññeyyānevāti. Pilindavacchattherāpadānavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 50 page 249-250. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5304&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5304&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=393              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=7925              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=9303              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=9303              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]