ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page263.

54. Kaccāyanavagga 533/121. 1. Mahākaccāyanattherāpadānavaṇṇanā catupaññāsamavagge paṭhamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato mahākaccāyanattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle gahapatimahāsālakule nibbattitvā vuddhippatto ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapiyamānaṃ ekaṃ bhikkhuṃ disvā sayampi taṃ ṭhānantaraṃ patthento paṇidhānaṃ katvā dānādīni puññāni katvā devamanussesu saṃsaranto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena gacchanto ekasmiṃ vanasaṇḍe nisinnaṃ bhagavantaṃ disvā pasannamānaso kaṇikārapupphehi pūjaṃ akāsi. So tena puññena aparāparaṃ sugatīsuyeva parivattento kassapadasabalassa kāle bārāṇasiyaṃ kulagehe nibbattitvā parinibbute bhagavati suvaṇṇacetiya- kammaṭṭhāne satasahassagghanikāya suvaṇṇiṭṭhakāya pūjaṃ 1- katvā "imassa nissandena nibbattanibbattaṭṭhāne sarīraṃ me suvaṇṇavaṇṇaṃ hotū"ti patthanaṃ akāsi. Tato yāvajīvaṃ kusalakammaṃ katvā ekabuddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde ujjeniyaṃ rañño caṇḍapajjotassa purohitagehe nibbatti, tassa nāmaggahaṇadivase mātā "mayhaṃ putto suvaṇṇavaṇṇo, attano nāmaṃ gahetvā āgato"ti kañcanamāṇavotveva nāmaṃ akāsi. So vuddhimanvāya tayo vede uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhi. So gottavasena @Footnote: 1 Ma. cayaṃ.

--------------------------------------------------------------------------------------------- page264.

Kaccāyanoti paññāyittha. Atha rājā caṇḍapajjoto buddhuppādaṃ sutvā "ācariya tumhe tattha gantvā satthāraṃ idhānethā"ti pesesi. So attaṭṭhamo satthu santikaṃ upagato tassa satthā dhammaṃ desesi, desanāpariyosāne sattahi janehi saddhiṃ saha paṭisambhidāhi arahatte patiṭṭhāsi. [1] So evaṃ pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ heṭṭhā vuttatthameva. Atha satthā "etha bhikkhavo"ti hatthaṃ pasāresi. Te tāvadeva dvaṅgulamattakesamassuiddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Evaṃ thero sadatthaṃ nipphādetvā "bhante rājā pajjoto tumhākaṃ pāde vandituṃ dhammañca sotuṃ icchatī"ti ārocesi. Satthā "tvaṃyeva kaccāna tattha gaccha, tayi gate rājā pasīdissatī"ti āha. Thero satthu āṇāya attaṭṭhamo tattha gantvā rājānaṃ pasādetvā avantīsu sāsanaṃ patiṭṭhāpetvā puna satthu santikameva āgato. Attano pubbapatthanāvasena kaccāyanappakaraṇaṃ mahāniruttippakaraṇaṃ nettippakaraṇanti pakaraṇattayaṃ saṃghamajjhe byākāsi. Atha santuṭṭhena bhagavatā "etadaggaṃ bhikkhave mama sāvakānaṃ saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno"ti 1- etadaggaṭṭhāne ṭhapito aggaphalasukhena vihāsīti. Mahākaccāyanattherāpadānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 50 page 263-264. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5601&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5601&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3626              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4449              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4449              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]