ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 534/122. 2. Vakkalittherāpadānavaṇṇanā
     dutiyāpadāne ito satasahassamhītiādikaṃ āyasmato vakkalittherassa
apadānaṃ. Ayampi thero purimajinavaresu katādhikāro tattha tattha bhave
@Footnote: 1 aṃ.ekaka. 20/197/23.

--------------------------------------------------------------------------------------------- page265.

Vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto viññutaṃ patto satthu santikaṃ gacchantehi upāsakehi saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthārā ekaṃ bhikkhuṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapitaṃ disvā sayampi taṃ ṭhānantaraṃ patthento sattāhaṃ buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā tassa anantarāyaṃ disvā byākāsi. 1- So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bhagavato kāle sāvatthiyaṃ brāhmaṇakule nibbatti, tassa vakkalīti nāmaṃ kariṃsu. Tattha kalīti aparādhatilakāḷakādidosassa adhivacanaṃ. Niddhantasuvaṇṇapiṇḍasadisatāya apagato byapagato kali doso assāti vakārāgamaṃ katvā vakkalīti vuccati. So vuddhippatto tayo vede uggaṇhitvā brāhmaṇasippesu nipphattiṃ gato, satthāraṃ disvā rūpakāyasampattidassanena atitto satthārā saddhiṃyeva vicarati. "agāramajjhe vasanto niccakālaṃ satthu dassanaṃ na labhissāmī"ti satthu santike pabbajitvā ṭhapetvā bhojanakālaṃ sarīrakiccakālañca sesakāle yattha ṭhitena sakkā dasabalaṃ passituṃ, tattha ṭhito aññaṃ kiccaṃ pahāya bhagavantaṃ olokentoyeva viharati. Satthā tassa ñāṇaparipākaṃ āgamento bahukālaṃ tasmiṃ rūpadassaneneva vicarante kiñci avatvā punekadivasaṃ "kiṃ te vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati so maṃ passati, yo maṃ passati, so dhammaṃ passati. Dhammaṃ hi vakkali passanto maṃ passatī"ti 2- āha. Satthari evaṃ vadantepi thero satthu dassanaṃ pahāya aññattha gantuṃ na sakkoti. Tato satthā "nāyaṃ bhikkhu saṃvegaṃ alabhitvā bujjhissatī"ti @Footnote: 1 cha.Ma. byākari. 2 saṃ.kha. 17/87/96.

--------------------------------------------------------------------------------------------- page266.

Vassūpanāyikadivase "apehi vakkalī"ti theraṃ paṇāmesi. So satthārā paṇāmito satthu sammukhe ṭhātuṃ asakkonto "kiṃ mayhaṃ jīvitena, yohaṃ satthāraṃ daṭṭhuṃ na labhāmī"ti gijjhakūṭe pabbate papātaṭṭhānaṃ abhiruhi. Satthā tassa taṃ pavattiṃ ñatvā "ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ nāseyyā"ti attānaṃ dassetvā obhāsaṃ vissajjento:- "pāmojjabahulo bhikkhu pasanno buddhasāsane adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhan"ti 1- gāthaṃ vatvā "ehi vakkalī"ti 2- hatthaṃ pasāresi. Thero "dasabalo me diṭṭho, `ehī'ti avhāyanampi laddhan"ti balavapītisomanassaṃ uppādetvā "kuto gacchāmī"ti attano gamanabhāvaṃ ajānitvāva satthu sammukhe ākāse pakkhanditvā paṭhamena pādena pabbate ṭhitoyeva satthārā vuttagāthāyo āvajjento ākāseyeva pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ pāpuṇīti aṅguttaraṭṭha- kathāyaṃ 3- dhammapadavaṇṇanāyañca 2- āgataṃ. Idha pana evaṃ veditabbaṃ 4-:- "kiṃ te vakkalī"tiādinā satthārā ovadito gijjhakūṭe viharanto vipassanaṃ paṭṭhapesi, tassa saddhāya balavabhāvato eva vipassanā vīthiṃ na otarati. Bhagavā taṃ ñatvā kammaṭṭhānaṃ sodhetvā adāsi. So puna vipassanaṃ matthakaṃ pāpetuṃ nāsakkhiyeva. Athassa āhāravekallena vātābādho uppajji, taṃ vātābādhena pīḷiyamānaṃ ñatvā bhagavā tattha gantvā pucchanto:- "vātarogābhinīto tvaṃ viharaṃ kānane vane paviddhagocare lūkhe kathaṃ bhikkhu karissasī"ti 5- @Footnote: 1 khu.dha. 25/381/83. 2 dhammapada.A. 8/84 (syā). @3 mano. pū. 1/224. 4 thera.A. 2/66. 5 khu.thera. 26/350-54/325.

--------------------------------------------------------------------------------------------- page267.

Āha. Taṃ sutvā thero:- "pītisukhena vipulena pharamāno samussayaṃ lūkhampi abhisambhonto viharissāmi kānane. Bhāvento satipaṭṭhāne indriyāni balāni ca bojjhaṅgāni ca bhāvento viharissāmi kānane. Āraddhavīriye pahitatte niccaṃ daḷhaparakkame samagge sahite disvā viharissāmi kānane. Anussaranto sambuddhaṃ aggaṃ dantaṃ samāhitaṃ atandito rattindivaṃ viharissāmi kānane"ti 1- catasso gāthāyo abhāsi. Tāsaṃ attho theragāthāvaṇṇanāyaṃ 2- vuttoyeva. Evaṃ thero vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. [28] So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento ito satasahassamhītiādimāha. Tattha itoti kakusandhādīnaṃ uppannabhaddakappato heṭṭhā kappasatasahassamatthaketi attho. [29] Padumākāravadanoti supupphitapadumasassirīkamukho. Padumapattakkhoti setapadumapupphapaṇṇasadisaakkhīti attho. [30] Padumuttaragandhovāti padumagandhamukhoti attho. [31] Andhānaṃ nayanūpamoti cakkhuvirahitānaṃ sattānaṃ nayanasadiso, dhammadesanāya sabbasattānaṃ paññācakkhādicakkhudāyakoti attho. Santavesoti santasabhāvo santairiyāpatho. Guṇanidhīti guṇānaṃ nidhi, sabbaguṇagaṇānaṃ @Footnote: 1 khu.thera. 26/350-54/325. 2 thera.A. 2/66.

--------------------------------------------------------------------------------------------- page268.

Nidhānaṭṭhānabhūtoti attho. Karuṇāmatiākaroti sādhūnaṃ cittakampanasaṅkhātāya karuṇāya ca 1- atthānatthaminanaparicchinnamatiyā 1- ca ākaro ādhārabhūto. [32] Brahmāsurasuraccitoti brahmehi ca asurehi ca devehi ca accito pūjitoti attho. [33] Madhurena rutena cāti karavīkarutamadhurena saddena sakalaṃ janaṃ rañjayantīti sambandho. Santhavī sāvakaṃ sakanti attano sāvakaṃ madhuradhammadesanāya santhavī, thutiṃ akāsīti attho. [34] Saddhādhimuttoti saddahanasaddhāya sāsane adhimutto patiṭṭhitoti attho. Mama dassanalālasoti mayhaṃ dassane byāvaṭo tapparo. 2- [35] Taṃ ṭhānamabhirocayinti taṃ saddhādhimuttaṭṭhānantaraṃ abhirocayiṃ, icchiṃ patthesinti attho. [40] Pītamaṭṭhanivāsananti siliṭṭhasuvaṇṇavaṇṇavatthe nivatthanti attho. Hemayaññopacitaṅganti suvaṇṇapāmaṅgalaggitagattanti attho. [47-48] Nonītasukhumālaṃ manti navanītamiva mudutaluṇahatthapādaṃ. Jāta- pallavakomalanti asokapallavapattakomalamiva mudukanti attho. Pisācībhayatajjitāti tadā evaṃbhūtaṃ kumāraṃ maṃ aññā pisācī ekā rakkhasī bhayena tajjesi bhiṃsāpesīti attho. Tadā mahesissa sammāsambuddhassa pādamūle maṃ sāyesuṃ nipajjāpesuṃ. Dīnamānasā bhītacittā mama mātāpitaro imaṃ dārakaṃ te dadāma, imassa saraṇaṃ patiṭṭhā hotu nātha nāyakāti attho. 3- [49] Tadā paṭiggahi so manti so bhagavā tadā tasmiṃ mama mātuyā dinnakāle jālinā jālayuttena saṅkhālakena 4- cakkalakkhaṇādīhi lakkhitena mudukomalapāṇinā mudukena visuddhena hatthatalena maṃ aggahesīti attho. @Footnote: 1-1 Sī. suparisudadhāya matiyā. 2 Sī. parāyaṇo. @3 cha.Ma. sambandho. 4 Sī. jālasuttena saṅkhalaṅkena.

--------------------------------------------------------------------------------------------- page269.

[52] Sabbapāramisambhūtanti sabbehi dānapāramitādīhi sambhūtaṃ jātaṃ. Nīlakkhinayanaṃ varaṃ puññasambhārajaṃ uttamanīlaakkhivantaṃ sabbasubhākiṇṇaṃ sabbena subhena vaṇṇena saṇṭhānena ākiṇṇaṃ gahanībhūtaṃ rūpaṃ bhagavato hatthapādasīlādirūpaṃ disvāti attho. Tittiṃ apatto viharāmi ahanti sambandho. [61] Tadā maṃ caraṇantagoti tasmiṃ mayhaṃ arahattaṃ pattakāle sīlādi- paṇṇarasannaṃ caraṇadhammānaṃ antago, pariyosānappatto paripūrakārīti attho. "maraṇantago"tipi pāṭho, tassa maraṇassa antaṃ nibbānaṃ pattoti attho. Saddhādhimuttānaṃ aggaṃ paññapesīti sambandho. Atha satthā bhikkhusaṃghamajjhe nisinno "etadaggaṃ bhikkhave mama sāvakānaṃ saddhādhimuttānaṃ bhikkhūnaṃ yadidaṃ vakkalī"ti 3- maṃ etadaggaṭṭhāne ṭhapesīti vuttaṃ hoti. Sesaṃ suviññeyyamevāti. Vakkalittherāpadānavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 50 page 264-269. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5642&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5642&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=122              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3649              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4474              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4474              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]