ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                535/23. 3. Mahākappinattherāpadānavaṇṇanā
     padumuttaro nāma jinotiādikaṃ āyasmato mahākappinattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto
viññutaṃ patvā satthu santike dhammadesanaṃ suṇanto satthārā ekaṃ bhikkhuṃ
ovādakānaṃ aggaṭṭhāne ṭhapitaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.
     So tattha yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto bārāṇasito
avidūre ekasmiṃ pesakāragāme jeṭṭhapesakāragehe nibbatto tadā sahassamattā
paccekabuddhā himavante aṭṭha māse vasitvā vassike cattāro māse janapade
@Footnote: 1 aṅ.ekaka. 20/208/24.

--------------------------------------------------------------------------------------------- page270.

Vasanti. Te ekavāraṃ bārāṇasiyā avidūre otaritvā "senāsanaṃ karaṇatthāya hatthakammaṃ yācathā"ti rañño santikaṃ aṭṭha paccekabuddhe pahiṇiṃsu. Tadā pana rañño vappamaṅgalaṃ ahosi. So "paccekabuddhā kira āgatā"ti sutvā nikkhamitvā āgatakāraṇaṃ pucchitvā "ajja bhante okāso natthi sve amhākaṃ vappamaṅgalaṃ, tatiyadivase karissāmā"ti vatvā paccekabuddhe animantetvāva pāvisi. Paccekabuddhā "aññaṃ gāmaṃ pavisissāmā"ti pakkamiṃsu. Tasmiṃ samaye jeṭṭhapesakārassa bhariyā kenacideva karaṇīyena bārāṇasiṃ gacchantī te paccekabuddhe disvā vanditvā "kiṃ bhante avelāya ayyā āgatā"ti pucchi. Te ādito paṭṭhāya kathesuṃ. Taṃ sutvā saddhāsampannā buddhisampannā itthī "sve bhante amhākaṃ bhikkhaṃ gaṇhathā"ti nimantesi. Bahukā mayaṃ bhaginīti. Kittakā bhanteti. Sahassamattā bhaginīti. "bhante imasmiṃ no gāme sahassamattā vasimhā, ekeko ekekassa bhikkhaṃ dassati, bhikkhaṃ adhivāsetha, ahameva vo vasanaṭṭhānaṃ kārāpessāmī"ti āha. Paccekabuddhā adhivāsesuṃ. Sā gāmaṃ pavisitvā ugghosesi "ammatātā ahaṃ sahassamatte paccekabuddhe disvā nimantesiṃ, ayyānaṃ nisīdanaṭṭhānaṃ saṃvidahatha, yāgubhattādīni sampādethā"ti gāmamajjhe maṇḍapaṃ kārāpetvā āsanāni paññāpetvā punadivase paccekabuddhe nisīdāpetvā paṇītena khādanīyena bhojanīyena parivisitvā bhattakiccapariyosāne tasmiṃ gāme sabbā itthiyo ādāya tāhi saddhiṃ paccekabuddhe vanditvā temāsaṃ vasanatthāya paṭiññaṃ gaṇhitvā puna gāme ugghosesi "ammatātā ekekakulato ekekapuriso vāsipharasuādīni gahetvā araññaṃ pavisitvā dabbasambhāre āharitvā ayyānaṃ vasanaṭṭhānaṃ karotū"ti. Gāmavāsino tassāyeva vacanaṃ sutvā ekeko ekekaṃ katvā saddhiṃ rattidivāṭṭhānehi paṇṇasālasahassaṃ niṭṭhāpetvā

--------------------------------------------------------------------------------------------- page271.

Attano attano paṇṇasālāyaṃ upagataṃ paccekabuddhaṃ "ahaṃ sakkaccaṃ upaṭṭhahissāmi, ahaṃ sakkaccaṃ upaṭṭhahissāmī"ti vatvā upaṭṭhahiṃsu. Sā vassaṃvuṭṭhakāle "attano attano paṇṇasālāya vassaṃvuṭṭhānaṃ paccekabuddhānaṃ cīvarasāṭake sajjethā"ti samādapetvā ekekassa sahassasahassamūlaṃ cīvaraṃ dāpesi. Paccekabuddhā vuṭṭhavassā anumodanaṃ katvā pakkamiṃsu. Gāmavāsinopi idaṃ puññakammaṃ katvā tato cuto tāvatiṃsadevaloke nibbattitvā gaṇadevatā nāma ahesuṃ. Te tattha dibbasampattiṃ anubhavitvā kassapasammāsambuddhakāle kuṭumbikagehesu nibbattiṃsu. Pubbe jeṭṭhakapesakāro jeṭṭhakakuṭumbikassa putto ahosi. Bhariyāpissa ekassa jeṭṭhakakuṭumbikassa dhītā ahosi. Sesānaṃ bhariyāyo sesakuṭumbikānaṃ dhītaro ahesuṃ, tā sabbāpi vayappattā parakulaṃ gacchantiyo tesaṃ tesaṃyeva gehāni agamaṃsu. Athekadivasaṃ vihāre dhammassavane saṅghuṭṭhe "satthā dhammaṃ desessatī"ti sutvā te sabbepi kuṭumbikā "dhammaṃ sossāmā"ti bhariyāhi saddhiṃ vihāraṃ agamaṃsu. Tesaṃ vihāramajjhaṃ paviṭṭhakkhaṇe vassaṃ vassi. Yesaṃ kulūpakā vā ñātisāmaṇerādayo vā atthi, te tesaṃ pariveṇādīni pavisiṃsu. 1- Te pana tathārūpānaṃ natthitāya katthaci pavisituṃ avisahantā vihāramajjheyeva aṭṭhaṃsu. Atha ne jeṭṭhakakuṭumbiko āha "passatha bho amhākaṃ vippakāraṃ, kulaputtehi nāma ettakena lajjituṃ yuttan"ti. Ayya kiṃ karomāti. Mayaṃ vissāsikaṭṭhānassa abhāvena imaṃ vippakāraṃ pattā, sabbe, dhanaṃ saṃharitvā pariveṇaṃ karissāmāti. "sādhu ayyā"ti jeṭṭhako sahassaṃ adāsi. Sesā pañca pañca satāni. Itthiyo aḍḍhateyyāni aḍḍhateyyāni satāni. Te taṃ dhanaṃ āharitvā sahassakūṭāgāraparivāraṃ satthu vasanatthāya mahāpariveṇaṃ nāma kārāpesuṃ. Navakammassa mahantatāya dhane appahonte pubbe dinnadhanato puna upaḍḍhūpaḍḍhaṃ adaṃsu. @Footnote: 1 Sī. sesajanā kulūpagānaṃ ñātakānaṃ sāmaṇerādīnaṃ pariveṇādīni pavisiṃsu.

--------------------------------------------------------------------------------------------- page272.

Niṭṭhite pariveṇe vihāramahaṃ karontā buddhappamukhassa bhikkhusaṃghassa sattāhaṃ mahādānaṃ datvā vīsatiyā bhikkhusahassānaṃ cīvarāni sajjayiṃsu. Jeṭṭhakakuṭumbikassa pana bhariyā attano paññāya ṭhitā ahaṃ tehi samakaṃ akatvā atirekataraṃ katvā "satthāraṃ pūjessāmī"ti anojapupphavaṇṇena sahassamūlena sāṭakena saddhiṃ anojapupphacaṅkoṭakaṃ gahetvā satthāraṃ anojapupphehi pūjetvā taṃ sāṭakaṃ satthu pādamūle ṭhapetvā "bhante nibbattanibbattaṭṭhāne anojapuppha- vaṇṇaṃyeva me sarīraṃ hotu, anojātveva ca nāmaṃ hotū"ti patthanaṃ akāsi. Satthā "evaṃ hotū"ti anumodanaṃ akāsi. Te sabbepi yāvatāyukaṃ ṭhatvā tato cutā devaloke nibbattiṃsu. Te imasmiṃ buddhuppāde devalokā cavitvā jeṭṭhako kukkuṭavatīnagare rājakule nibbattitvā viññutaṃ patto mahākappinarājā nāma ahosi. Sesā amaccakulesu nibbattiṃsu. Jeṭṭhakassa bhariyā maddaraṭṭhe sākalanagare rājakule nibbatti anojapupphavaṇṇamevassā sarīraṃ ahosi, tena anojātvevassā nāmaṃ akaṃsu, sā vayappattā mahākappinarañño gehaṃ gantvā anojādevīti pākaṭā ahosi. Sesitthiyopi amaccakulesu nibbattitvā vayappattā tesaṃyeva amaccaputtānaṃ gehāni agamaṃsu. Te sabbepi rañño sampattisadisaṃ sampattiṃ anubhaviṃsu. Yadā hi rājā alaṅkārapaṭimaṇḍito hatthiṃ abhiruhitvā vicarati, tadāpi te tatheva vicaranti. Tasmiṃ assena vā rathena vā vicarante tepi tatheva vicaranti. Evaṃ te ekato hutvā katānaṃ puññānaṃ balena ekatova sampattiṃ anubhaviṃsu. Rañño pana vālo, vālavāhano, 1- puppho, pupphavāhano, supattoti pañceva assā honti. Tesu rājā supattaṃ assaṃ sayaṃ ārohati, itare cattāro asse assārohānaṃ @Footnote: 1 balo, balavāhano, 4/12 (syā).

--------------------------------------------------------------------------------------------- page273.

Sāsanāharaṇatthāya adāsi. Rājā te pātova bhojetvā "gacchatha bhaṇe dve vā tīṇi vā yojanāni āhiṇḍitvā buddhassa vā dhammassa vā saṃghassa vā uppannabhāvaṃ sutvā mayhaṃ sukhasāsanaṃ ārocethā"ti pesesi. Te catūhi dvārehi nikkhamitvā dve tīṇi yojanāni āhiṇḍitvā kiñci sāsanaṃ alabhitvāva paccāgamiṃsu. Athekadivasaṃ rājā supattaṃ āruhitvā amaccasahassaparivuto uyyānaṃ gacchanto kilantarūpe pañcasatamatte vāṇijake nagaraṃ pavisante disvā "ime addhānakilantā, addhā imesaṃ santikā ekaṃ bhaddakaṃ sāsanaṃ sossāmī"ti te pakkosāpetvā "kuto āgatatthā"ti pucchi. Atthi deva ito vīsatiyojanasatamatthake sāvatthi nāma nagaraṃ, tato āgatamhāti. Atthi pana vo dese kiñci sāsanaṃ uppannanti. Deva aññaṃ kiñci natthi, sammāsambuddho uppannoti. Rājā tāvadeva balavapītiyā phuṭṭhasarīro kiñci sallakkhetuṃ asakkonto muhuttaṃ vītināmetvā puna "tātā kiṃ vadethā"ti pucchi. "buddho deva uppanno"ti. Rājā dutiyampi tatiyampi tatheva vītināmetvā catutthavāre "kiṃ vadetha tātā"ti pucchitvā "buddho uppanno"ti vutte "tātā sukhasāsanasavanāya satasahassaṃ vo dammī"ti vatvā "aparampi kiñci sāsanaṃ atthi tātā"ti pucchi. Atthi deva dhammo uppannoti. Rājā tampi sutvā purimanayeneva tayo vāre vītināmetvā catutthavāre "dhammo uppanno"ti vutte "idhāpi vo satasahassaṃ dammī"ti vatvā "aparampi kiñci sāsanaṃ atthi tātā"ti pucchi. Atthi deva saṃgho uppannoti. Rājā tampi sutvā tatheva tayo vāre vītināmetvā catutthavāre "saṃgho uppanno"ti vutte "idhāpi vo satasahassaṃ dammī"ti vatvā amaccasahassaṃ oloketvā "tātā kiṃ karissāmā"ti 1- pucchi. "deva tumhe kiṃ karissathā"ti. Ahaṃ tātā "buddho @Footnote: 1 karissathāti dhammapada. A. 4/14 (syā)

--------------------------------------------------------------------------------------------- page274.

Uppanno saṃgho uppanno"ti sutvā na puna nivattissāmi, bhagavantaṃ uddissa gantvā tassa santike pabbajissāmīti. Mayampi deva tumhehi saddhiṃ pabbajissāmāti. Rājā suvaṇṇapaṭṭe akkharāni likhāpetvā vāṇijakānaṃ datvā "imaṃ anojāya nāma deviyā detha, sā tumhākaṃ tīṇi satasahassāni dassati, evañca pana naṃ vadeyyātha `raññā kira te issariyaṃ vissaṭṭhaṃ, yathāsukhaṃ sampattiṃ paribhuñjāhī"ti, sace pana `vo rājā kahan'ti pucchati, `satthāraṃ uddissa pabbajissāmīti vatvā gato'ti 1- āroceyyāthā"ti āha. Amaccāpi attano attano bhariyānaṃ tatheva sāsanaṃ pahiṇiṃsu. Rājā vāṇijake uyyojetvā assaṃ abhiruyha amaccasahassaparivuto taṅkhaṇaññeva nikkhami. Satthāpi taṃdivasaṃ paccūsakāle lokaṃ volokento mahākappinarājānaṃ saparivāraṃ disvā "ayaṃ mahākappino vāṇijakānaṃ santikā tiṇṇaṃ ratanānaṃ uppannabhāvaṃ sutvā tesaṃ vacanaṃ tīhi satasahassehi pūjetvā rajjaṃ pahāya amaccasahassaparivuto maṃ uddissa pabbajitukāmo sve rajjaṃ pahāya amaccasahassa- parivuto maṃ uddissa pabbajitukāmo sve nikkhamissati, so saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇissati, paccuggamanaṃ karissāmī"ti punadivase cakkavattī viya khuddakagāmabhojakaṃ rājānaṃ paccuggacchanto sayameva pattacīvaramādāya vīsayojanasataṃ maggaṃ paccuggantvā candabhāgāya nadiyā tīre nigrodharukkhamūle chabbaṇṇabuddharaṃsiyo vissajjetvā nisīdi. Rājāpi āgacchanto ekaṃ nadiṃ patvā "kā nāmāyan"ti pucchi. Aparacchā nāma 2- devāti. Kimassā parimāṇaṃ tātāti. Gambhīrato gāvutaṃ, puthulato dve gāvutāni devāti. Atthi panettha nāvā vā uḷumpo vāti. Natthi devāti. "nāvādīni olokente 3- amhe jāti jaraṃ upaneti, jarā maraṇaṃ. Ahaṃ nibbematiko hutvā tīṇi ratanāni @Footnote: 1 Sī. gatāti. 2 Sī. aravacchā. 3 Sī. rājā nadiṃ olokento.

--------------------------------------------------------------------------------------------- page275.

Uddissa nikkhanto, tesaṃ me ānubhāvena idaṃ udakaṃ udakaṃ viya mā hotū"ti ratanattayassa guṇaṃ āvajjetvā "itipi so bhagavā arahaṃ sammāsambuddho"ti buddhaguṇaṃ anussaranto saparivāro assasahassena udakapiṭṭhe pakkhandi. Sindhavā piṭṭhipāsāṇe viya pakkhandiṃsu. Khurānaṃ aggaṭṭhāneva 1- temiṃsu. So taṃ uttaritvā purato gacchanto aparampi nadiṃ disvā "ayaṃ kā nāmā"ti pucchi. Nīlavāhā 2- nāma devāti. Kimassā parimāṇanti, gambhīratopi puthulatopi aḍḍhayojanaṃ devāti. Sesaṃ purimasadisameva. Taṃ pana nadiṃ disvā "svākkhāto bhagavatā dhammo"ti dhammānussatiṃ anussaranto pakkhandi. Tampi atikkamitvā gacchanto aparampi nadiṃ disvā "ayaṃ kā nāmā"ti pucchi. Candabhāgā nāma devāti. Kimassā parimāṇanti. Gambhīratopi puthulatopi yojanaṃ devāti. Sesaṃ purimasadisameva. Taṃ pana nadiṃ disvā "suppaṭipanno bhagavato sāvakasaṃgho"ti saṃghānussatiṃ anussaranto pakkhandi. Tampi nadiṃ atikkamitvā gacchanto satthu sarīrato nikkhantā chabbaṇṇabuddharasmiyo nigrodharukkhassa sākhāviṭapapalāsāni obhāsayamānā disvā cintesi "ayaṃ obhāso neva candassa, na sūriyassa, na devamārabrahma 3- supaṇṇanāgānaṃ aññatarassa, addhā ahaṃ satthāraṃ uddissa āgacchanto sammāsambuddhena diṭṭho bhavissāmī"ti. So tāvadeva assapiṭṭhito otaritvā onatasarīro rasmiyānusārena satthāraṃ upasaṅkamitvā manosilārase nimujjanto viya buddharasmīnaṃ anto pāvisi. So satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena. Satthā tesaṃ anupubbiṃ kathaṃ kathesi. Desanāpariyosāne saparivāro rājā sotāpattiphale patiṭṭhahi. Atha sabbe uṭṭhahitvā pabbajjaṃ yāciṃsu. Satthā "āgamissati nu kho imesaṃ kulaputtānaṃ iddhimayapattacīvaran"ti upadhārento "ime kulaputtā @Footnote: 1 Sī. aggaggāneva (mano. pū. 1/285-6, sā.pa. 2/269). 2. Ma. nīlavāhanā. @3 cha.Ma....brāhmaṇa...

--------------------------------------------------------------------------------------------- page276.

Paccekabuddhasahassānaṃ cīvarasahassaṃ adaṃsu, kassapabuddhakāle vīsatiyā bhikkhusahassānaṃ vīsaticīvarasahassānipi adaṃsu, anacchariyaṃ imesaṃ kulaputtānaṃ idadhimayapatta- cīvarāgamanan"ti ñatvā dakkhiṇahatthaṃ pasāretvā "etha bhikkhavo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti āha. Te tāvadeva aṭṭhaparikkhāradharā vassasaṭṭhikattherā 1- viya hutvā vehāsaṃ abbhuggantvā paccorohitvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Te pana vāṇijakā rājagehaṃ gantvā deviyā raññā pahitasāsanaṃ ārocetvā deviyā "āgacchantū"ti vutte pavisitvā ekamantaṃ aṭṭhaṃsu. Atha ne devī pucchi "tātā kiṃ kāraṇā āgatatthā"ti. Mayaṃ raññā tumhākaṃ santikaṃ pesitā, tīṇi kira no satasahassāni dethāti. "bahuṃ bhaṇe bhaṇatha, kiṃ tumhehi rañño santike kataṃ, kismiṃ vo rājā pasanno ettakaṃ dhanaṃ dāpetīti. Devi na aññaṃ kiñci kataṃ, ekaṃ pana sāsanaṃ ārocayimhāti. Sakkā pana tātā mayhampi taṃ ārocetunti. Sakkā devīti suvaṇṇabhiṅgārena mukhaṃ vikkhāletvā devi buddho loke uppannoti. Sāpi taṃ sutvā pītiyā phuṭṭhasarīrā tikkhattuṃ kiñci asallakkhetvā catutthavāre "buddho uppanno"ti sutvā kiṃ tātā imasmiṃ pade raññā dinnanti. Satasahassaṃ devīti. Tātā ananucchavikaṃ raññā kataṃ evarūpaṃ sāsanaṃ sutvā tumhākaṃ satasahassadadamānena. Ahaṃ vo mama duggata- paṇṇākāre tīṇi satasahassāni dammi, aparaṃ kiñci tumhehi ārocitanti. Te idañca idañcāti itarānipi dve sāsanāni ārocesuṃ. Devī purimanayeneva tayo tayo vāre asallakkhetvā catutthacatutthavāre tīṇi tīṇi satasahassāni adāsi. Evaṃ te sabbāni dvādasasatasahassāni labhiṃsu. @Footnote: 1 Sī.,i. vassasatika....

--------------------------------------------------------------------------------------------- page277.

Atha ne devī pucchi "rājā kahaṃ tātā"ti. Devi rājā "satthāraṃ uddissa pabbajissāmī"ti vatvā gatoti. Mayhaṃ tena kiṃ sāsanaṃ dinnanti. Sabbaṃ kira issariyaṃ tumhākaṃ vissaṭṭhaṃ "tumhe kira yathāsukhaṃ sampattiṃ anubhavathā"ti. Amaccā pana kuhiṃ tātāti. Tepi raññā saddhiṃ "pabbajissāmā"ti gatā devīti. Sā tesaṃ bhariyāyo pakkosāpetvā "ammā tumhākaṃ sāmikā raññā saddhiṃ `pabbajissāmā'ti gatā, tumhe kiṃ karissathā"ti. Kiṃ pana tehi amhākaṃ sāsanaṃ pahitaṃ devīti. Tehi kira attano sampatti tumhākaṃ vissaṭṭhā "tumhe kira sampattiṃ yathāsukhaṃ paribhuñjathā"ti. Tumhe pana devi kiṃ karissāmāti. Amhākaṃ 1- so tāva rājā magge ṭhito tīhi satasahassehi tīṇi ratanāni pūjetvā kheḷapiṇḍaṃ viya sampattiṃ pahāya "pabbajissāmī"ti nikkhanto, mayāpi tiṇṇaṃ ratanānaṃ sāsanaṃ sutvā tāni navahi satasahassehi pūjitāni, na kho panesā sampatti nāma raññoyeva dukkhā, mayhampi dukkhā eva. Ko raññā chaḍḍitakheḷapiṇḍaṃ jaṇṇukehi bhūmiyaṃ patiṭṭhahitvā mukhena gaṇhissati, na mayhaṃ sampattiyā attho, satthāraṃ uddissa pabbajissāmīti. Devi mayampi tumhehi saddhiṃ pabbajissāmāti. Sace sakkotha, sādhūti. Sakkoma devīti. Tena hi "ethā"ti rathasahassaṃ yojāpetvā rathaṃ āruyha tāhi saddhiṃ nikkhamitvā antarāmagge paṭhamaṃ nadiṃ disvā yathā raññā paṭhamaṃ pucchitā, tatheva pucchitvā sabbaṃ pavattiṃ sutvā "raññā gatamaggaṃ olokethā"ti vatvā "sindhavānaṃ padavalañjaṃ na passāmā"ti vutte rājā "tīṇi ratanāni uddissa nikkhantosmī"ti saccakiriyaṃ karitvā tiṇṇaṃ ratanānaṃ guṇe anussaritvā gato bhavissati, ahampi tīṇi ratanāni uddissa nikkhantā, tesaṃ me ānubhāvena idaṃ udakaṃ udakaṃ viya mā hotūti tiṇṇaṃ ratanānaṃ guṇe anussarantī rathasahassaṃ pesesi, udakaṃ piṭṭhipāsāṇasadisaṃ ahosi, cakkānaṃ aggaṭṭhāneva temiṃsu. Eteneva upāyena itarā dvepi nadiyo uttariṃsu. Satthā tāsaṃ āgatabhāvaṃ ñatvā yathā tā attano santike nisinne sāmike bhikkhū na passanti, tathā adhiṭṭhāsi. Devīpi āgacchantī satthu sarīrato @Footnote: 1 Sī.,Ma. ammā.

--------------------------------------------------------------------------------------------- page278.

Nikkhantā rasmiyo disvā tatheva cintetvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā pucchi "bhante mahākappino rājā tumhe uddissa nikkhamitvā gato, kahaṃ nu kho so, amhākaṃ taṃ dassethā"ti. Nisīdatha tāva, idheva naṃ passissathāti, tā sabbāpi haṭṭhatuṭṭhā "idheva kira nisinnā sāmike no passissāmā"ti nisīdiṃsu. Satthā anupubbiṃ kathaṃ kathesi. Anojādevī desanā- pariyosāne tāhi saddhiṃ sotāpattiphalaṃ pāpuṇi. Mahākappino thero tāsaṃ desiyamānaṃ dhammadesanaṃ sutvā saparivāro saha paṭisambhidāhi arahattaṃ pāpuṇi. Tasmiṃ khaṇe satthā tāsaṃ te bhikkhū dassesi. Tāsaṃ hi āgatakkhaṇeyeva attano sāmike kāsāvadhare muṇḍasīse disvā cittaṃ ekaggaṃ na bhaveyya, maggaphalaṃ nibbattetuṃ sakkā na bhaveyya. Tasmā acalasaddhāya patiṭṭhitakālato paṭṭhāya tāsaṃ te bhikkhū arahattapatte dassesi. Tāpi te disvā pañcapatiṭṭhitena vanditvā "bhante tumhākaṃ pabbajitakiccaṃ matthakappattan"ti vatvā satthāraṃ vanditvā ekamantaṃ ṭhatvā pabbajjaṃ yāciṃsu. Evaṃ vutte satthā uppalavaṇṇāya theriyā āgamanaṃ cintesi. Sā satthu cintitakkhaṇeyeva ākāsena āgantvā tā sabbā itthiyo gahetvā ākāsena bhikkhunūpassayaṃ netvā pabbājesi. Tā sabbā nacirasseva arahattaṃ pāpuṇiṃsu. Satthā bhikkhusahassaṃ ādāya ākāsena jetavanaṃ agamāsi. Tatra sudaṃ āyasmā mahākappino rattiṭṭhānādīsu "aho sukhaṃ, aho sukhan"ti udānaṃ udānento vicarati. Bhikkhū bhagavato ārocesuṃ "bhante mahākappino `aho sukhaṃ, aho sukhan'ti udānaṃ udānento vicarati, attano rajjasukhaṃ ārabbha udāneti maññeti. Satthā taṃ pakkosāpetvā "saccaṃ kira tvaṃ kappina kāmasukhaṃ ārabbha udānaṃ udānesī"ti. Bhagavā me bhante taṃ ārabbha udānabhāvaṃ vā aññaṃ ārabbha udānabhāvaṃ vā jānātīti. Atha satthā "na bhikkhave mama putto kāmasukhaṃ rajjasukhaṃ ārabbha udānaṃ udāneti, puttassa pana me dhammaṃ carato dhammapīti nāma uppajjati, so amatamahānibbānaṃ ārabbha evaṃ udānaṃ udānesī"ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha:-

--------------------------------------------------------------------------------------------- page279.

"dhammapīti sukhaṃ seti vippasannena cetasā ariyappavedite dhamme sadā ramati paṇḍito"ti. 1- Athekadivasaṃ satthā bhikkhū āmantesi "kacci bhikkhave kappino bhikkhūnaṃ dhammaṃ desesī"ti. Appossukko bhante diṭṭhadhammasukhavihāraṃ anuyutto viharati, ovādamattampi na detīti. Satthā theraṃ pakkosāpetvā "saccaṃ kira tvaṃ kappina antevāsikānaṃ ovādamattampi na desī"ti. Saccaṃ bhanteti. Brāhmaṇa mā evaṃ akāsi, ajja paṭṭhāya upagatānaṃ bhikkhūnaṃ dhammaṃ desehīti. "sādhu bhante"ti thero bhagavato vacanaṃ sirasā sampaṭicchitvā ekovādeneva samaṇasahassaṃ arahatte patiṭṭhāpesi. Tena naṃ satthā paṭipāṭiyā attano sāvake ṭhānantare ṭhapento "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhuovādakānaṃ yadidaṃ mahākappino"ti 2- etadagge ṭhapesi. [66] Evaṃ thero pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Udito ajaṭākāseti sakalākāse udito uṭṭhito pākaṭabhūto. Saradambare saradakāle ākāse ravīva sūriyo ivāti attho. [70] Akkhadasso tadā āsinti tasmiṃ padumuttarassa bhagavato kāle sāradassī hitadassī ācariyo pākaṭo ahosinti attho. [71] Sāvakassa katāvinoti tassa bhagavato me manaṃ mama cittaṃ, tappayantassa tosayantassa sāvakassa ovādakassa guṇaṃ pakāsayato aggaṭṭhāne ṭhapentassa katāvino sātaccakiccayuttassa vacanaṃ sutvāti sambandho. [73] Haṃsasamabhāgoti haṃsasadisagāmi. Haṃsadundubhinissanoti haṃsaravo dundubhibherisaddasadisavacano "etaṃ mahāmattaṃ passatha bhikkhavo"ti āhāti sambandho. [74] Samuggatatanūruhanti 3- suṭṭhu uggatalomaṃ uddhaggalomaṃ, udagyamanaṃ vā. Jīmūtavaṇṇanti 4- muttaphalasamānavaṇṇaṃ sundarasarīrapabhanti attho. Pīṇaṃsanti 5- paripuṇṇaṃ aṃsaṃ. Pasannanayanānananti pasannaakkhipasannamukhanti attho. @Footnote: 1 khu.dha. 25/79/31. 2 aṅ.ekaka. 20/231/25. @3 pāḷi. samuddhaggatanuruhaṃ. 4 pāḷi. jūmuttavaṇṇaṃ. 5 pāḷi. ruciraṃ.

--------------------------------------------------------------------------------------------- page280.

[75] Katāvinoti 1- katādhikārassa etadagge ṭhitassa bhikkhuno ṭhānaṃ so eso muditāya pahaṭṭhacittatāya patthetīti sambandho. [81] Sataso anusāsiyāti dhammena samena vacanena kāraṇavasena anusāsitvāti attho. Bārāṇasiyamāsanneti 2- bārāṇasiyā samīpe pesakāragāme. Jāto keniyajātiyanti tantavāyajātiyā pesakārakule jātoti attho. Sesaṃ suviññeyyamevāti. Mahākappinattherāpadānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 50 page 269-280. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5748&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5748&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=123              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3679              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4504              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4504              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]