ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

               537/125. 5. Kumārakassapattherāpadānavaṇṇanā
     pañcamāpadāne ito satasahassamhītiādikaṃ āyasmato kumārakassapattherassa
apadānaṃ. Ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ
patvā ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ cittakathikānaṃ
aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento paṇidhānaṃ katvā
tadanurūpāni puññāni karonto yāvatāyukaṃ ṭhatvā tato cuto devamanussesu
saṃsaranto ubhayasampattiyo anubhavitvā kassapassa bhagavato kāle kulagehe
nibbatto tassa bhagavato sāsane pabbajitvā samaṇadhammaṃ katvā sugatīsuyeva
saṃsaranto dibbasukhaṃ mānusasukhañca anubhavitvā imasmiṃ buddhuppāde rājagahe
ekissā seṭṭhidhītāya kucchimhi nibbatto. Sā kira kumārikākāleyeva pabbajitukāmā
mātāpitaro yācitvā pabbajjaṃ alabhamānā patikulaṃ gantvā gabbhaṃ gaṇhitvā
Taṃ ajānitvā "sāmikaṃ ārādhetvā pabbajjaṃ anujānāpessāmī"ti cintesi.
Sā sāmikaṃ ārādhentī ayyaputtaṃ 1-:-
             "sace imassa kāyassa   anto bāhirako siyā
             daṇḍaṃ nūna gahetvāna    kāke soṇe nivāraye"ti- 2-
ādinā sarīrassa dosaṃ dassentī taṃ ārādhesi.
     Sā sāmikena anuññātā gabbhinibhāvaṃ ajānantī devadattapakkhiyāsu
bhikkhunīsu pabbaji. Tassā gabbhinibhāvaṃ disvā bhikkhuniyo devadattaṃ pacchiṃsu. So
"assamaṇī"ti āha. Sā "nāhaṃ devadattaṃ uddissa pabbajitā, bhagavantaṃ uddissa
pabbajitā"ti bhagavato santikaṃ gantvā dasabalaṃ pucchi. Satthā upālittheraṃ
paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā
sarājikāya parisāya taṃ vinicchinanto "pure laddho gabbho, arogā pabbajjā"ti
āha. Taṃ sutvā satthā "sādhu vinicchitaṃ upālinā adhikaraṇan"ti therassa
sādhukāraṃ adāsi.
     Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi. Taṃ rājā pasenadikosalo
"dārakapariharaṇaṃ bhikkhunīnaṃ palibodho"ti dhātīnaṃ dāpetvā posāpesi, kassapotissa
nāmaṃ kariṃsu. Aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Kumārakāle
pabbajitattā pana bhagavatā "kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā
kassapassa dethā"ti vutte "katarakassapassā"ti "kumārakassapassā"ti evaṃ
gahitanāmattā raññā posāvanīyaputtattā ca vuddhakālepi kumārakassapotveva
paññāyittha.
     So pabbajitakālato paṭṭhāya vipassanāya kammaṃ karoti, buddhavacanañca
uggaṇhāti. Atha tena saddhiṃ pabbatamatthake samaṇadhammaṃ katvā anāgāmī hutvā
@Footnote: 1 cha.Ma. ayyaputta.                2 visuddhi. 1/251 (syā).
Suddhāvāse nibbattamahābrahmā "vipassanāya mukhaṃ dassetvā maggaphaluppattiyā
upāyaṃ karissāmī"ti pañcadasapañhe abhisaṅkharitvā andhavane vasantassa therassa
"ime pañhe satthāraṃ puccheyyāsī"ti ācikkhi. Tato so te pañhe bhagavantaṃ
pucchi. Bhagavāpissa vissajjesi. Thero bhagavatā kathitaniyāmeneva te uggaṇhitvā
vipassanaṃ gabbhaṃ gāhāpetvā arahattaṃ pāpuṇi.
     [150] So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento ito satasahassamhītiādimāha. Tattha yaṃ heṭṭhā
vuttanayañca uttānatthañca, 1- taṃ sabbaṃ na vaṇṇayissāma. Anuttānapadameva
vaṇṇayissāma.
     [169] Āpannasattā 2- me mātāti mayhaṃ mātā garugabbhā gabbhinī
pasutāsannagabbhāti attho.
     [173] Vammikasadisaṃ kāyanti sarīraṃ nāma vammikasadisaṃ yathā vammiko
ito cito ca chiddāvachiddo gharagoḷikaupacikādīnaṃ āsayo, evameva ayaṃ kāyo
navachiddo dhuvassavoti buddhena bhagavatā desitaṃ pakāsitaṃ taṃ sutvā me cittaṃ
āsave aggahetvā asesetvā kilesato vimucci, arahatte patiṭṭhāsīti attho.
Aparabhāge tattha tattha bhikkhūnaṃ vicittadhammakathikabhāvaṃ sutvā satthā "etadaggaṃ
bhikkhave mama sāvakānaṃ bhikkhūnaṃ cittakathikānaṃ yadidaṃ kumārakassapo"ti 3- etadagge
ṭhapesīti.
                  Kumārakassapattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 ka. vuttānatthañca.      2 pāḷi. āpannagabbhā.     3 aṅ. ekaka. 20/217/25.



             The Pali Atthakatha in Roman Book 50 page 283-285. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6077              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6077              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3729              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4566              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4566              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]