ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  14. 2. Ekatthambhikattherāpadānavaṇṇanā
     siddhatthassa bhagavatotiādikaṃ āyasmato ekatthambhadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
@Footnote: 1 pāḷi. catunavute.          2 pāḷi. tesattati ito.
@3 pāḷi. dvesattati ito       4 cha.Ma. samattā, evamuparipi.
Upacinanto siddhatthassa bhagavato kāle vanakammiko hutvā ekasmiṃ vibhavasampanne
kule nibbatto. Tasmiṃ samaye sabbe saddhā pasannā upāsakā ekacchandā
"bhagavato upaṭṭhānasālaṃ karomā"ti dabbasambhāratthāya vanaṃ pavisitvā taṃ upāsakaṃ
disvā "amhākaṃ ekaṃ thambhaṃ dethā"ti yāciṃsu. So taṃ pavattiṃ sutvā "tumhe
mā cintayitthā"ti te sabbe uyyojetvā ekaṃ sāramayaṃ thambhaṃ gahetvā satthu
dassetvā tesaṃyeva adāsi. So teneva somanassajāto tadeva mūlaṃ katvā
aññāni dānādīni puññāni katvā tato cuto devaloke nibbatto aparāparaṃ
chasu kāmāvacaresu dibbasampattiyo anubhavitvā manussesu ca aggacakkavattisampattiṃ
anekavāraṃ anubhavitvā asaṅkhyeyyaṃ padesarajjasampattiñca anubhavitvā imasmiṃ
buddhuppāde saddhāsampanne ekasmiṃ kule nibbatto mātāpitūhi saddhiṃ bhagavato
santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado kammaṭṭhānaṃ
gahetvā manasikaronto nacirasseva arahā ahosi.
     [13] So evaṃ pattaarahatto attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento siddhatthassātiādimāha. Tattha siddhatthassa
bhagavato bhagyasampannassa sammāsambuddhassa. Mahāpūgagaṇoti mahāupāsakasamūho
ahu ahosīti attho. Saraṇaṃ gatā ca te buddhanti "buddhaṃ saraṇan"ti gatā
bhajiṃsu jāniṃsu vā te upāsakā. Tathāgataṃ saddahanti buddhaguṇaṃ attano
cittasantāne ṭhapentīti attho.
     [14] Sabbe saṅgamma mantetvāti sabbe samāgamma sannipatitvā
mantetvā aññamaññaṃ saññāpetvā ekacchannā hutvā māḷaṃ upaṭṭhānasālaṃ
satthuno atthāya kubbanti karontīti attho. Dabbasambhāresu ekatthambhaṃ alabhantā
brahāvane mahāvane vicinantīti sambandho.
     [15] Tehaṃ araññe disvānāti ahaṃ te upāsake araññe disvāna
gaṇaṃ samūhaṃ upagamma samīpaṃ gantvā añjaliṃ paggahetvāna dasaṅgulisamodhānaṃ
añjaliṃ sirasi katvā ahaṃ gaṇaṃ upāsakasamūhaṃ "tumhe imaṃ vanaṃ kimatthaṃ
āgatatthā"ti tadā tasmiṃ kāle paripucchinti sambandho.
     [16] Te sīlavanto upāsakā me mayā puṭṭhā "māḷaṃ mayaṃ kattukāmā
hutvā ekatthambho amhehi na labbhatī"ti viyākaṃsu visesena kathayiṃsūti sambandho.
     [17] Mamaṃ mayhaṃ ekatthambhaṃ detha, ahaṃ taṃ dassāmi satthuno santikaṃ
ahaṃ thambhaṃ āharissāmi, te bhavanto thambhaharaṇe appossukkā ussāharahitā
bhavantūti sambandho.
     [24] Yaṃ yaṃ yonupapajjāmīti yaṃ yaṃ yoniṃ devattaṃ atha mānusaṃ
upagacchāmīti attho. Bhummatthe vā upayogavacanaṃ, yasmiṃ yasmiṃ devaloke vā
manussaloke vāti attho. Sesaṃ uttānamevāti. 1-
                  Ekatthambhikattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 3-5. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=61              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=61              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=14              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1238              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1644              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1644              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]