ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page294.

539/127. 7. Mahākoṭṭhikattherāpadānavaṇṇanā sattamāpadāne padumuttaro nāma jīnotiādikaṃ āyasmato mahākoṭṭhikattherassa apadānaṃ. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbattitvā viññutaṃ patto mātāpitūnaṃ accayena kuṭumbaṃ saṇṭhapetvā gharāvāsaṃ vasanto ekadivasaṃ padumuttarassa bhagavato dhammadesanākāle haṃsavatīnagaravāsino gandhamālādihatthe yena buddho yena dhammo yena saṃgho, tanninne tappoṇe tappabbhāre gacchante disvā tehi saddhiṃ bhagavantaṃ upasaṅkamitvā satthāraṃ ekaṃ bhikkhuṃ paṭisambhidāppattānaṃ aggaṭṭhāne ṭhapentaṃ disvā "ayaṃ imasmiṃ sāsane paṭisambhidāppattānaṃ bhikkhūnaṃ 1- aggo, yannūnāhampi ekassa buddhassa sāsane ayaṃ viya paṭisambhidāppattānaṃ aggo bhaveyyan"ti cintetvā satthu desanāpariyosāne vuṭṭhitāya parisāya bhagavantaṃ upasaṅkamitvā "bhante sve mayhaṃ gehe bhikkhaṃ gaṇhathā"ti nimantesi. Satthā adhivāsesi. So bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sakanivesanaṃ gantvā sabbarattiṃ buddhassa ca bhikkhusaṃghassa ca nisajjaṭṭhānaṃ gandhamālādīhi alaṅkaritvā khādanīyabhojanīyaṃ paṭiyādāpetvā tassā rattiyā accayena sakanivesane bhikkhusatasahassaparivāraṃ satthāraṃ vividhayāgukhajjakaparivāraṃ sasūpabyañjanaṃ gandhasālibhojanaṃ bhojāpetvā bhattakiccapariyosāne cintesi "mahantaṃ kho ahaṃ ṭhānantaraṃ patthemi, na pana yuttaṃ mayā ekadivasameva dānaṃ datvā taṃ ṭhānantaraṃ patthetuṃ, anupaṭipāṭiyā sattāhaṃ dānaṃ datvā patthessāmī"ti. So teneva niyāmena sattāhaṃ mahādānaṃ datvā bhattakiccapariyosāne dussakoṭṭhāgāraṃ vivarāpetvā uttamaṃ ticīvarappahonakaṃ sukhumavatthaṃ buddhassa pādamūle ṭhapetvā bhikkhusatasahassassa ca ticīvaraṃ datvā @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page295.

Tathāgataṃ upasaṅkamitvā "bhante yo so bhikkhu tumhehi ito sattame divasamatthake paṭisambhidāppattānaṃ aggaṭṭhāne ṭhapito, ahampi so bhikkhu viya anāgate uppajjanakassa buddhassa sāsane pabbajitvā paṭisambhidāppattānaṃ aggo bhaveyyan"ti satthu pādamūle nipajjitvā patthanaṃ akāsi. Satthā tassa samijjhanabhāvaṃ ñatvā "anāgate ito kappasatasahassamatthake gotamo nāma buddho loke uppajjissati, tassa sāsane tava patthanā samijjhissatī"ti byākāsi. So tattha yāvatāyukaṃ puññāni katvā tato cuto devasampattiṃ anubhavitvā aparāparaṃ devamanussesu paribbhami. Evaṃ so devamanussesu saṃsaranto tattha tattha bhave puññañāṇasambhāre sambhasanto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti, koṭṭhikotissa nāmaṃ akaṃsu. Kasmā mātuyā vā ayyakapeyyakādīnaṃ vā nāmaṃ aggahetvā evaṃ nāmaṃ kariṃsūti ce? attano paññavantatāya vedaṅgesu satakkaparatakkesu sanighaṇḍukeṭubhesu sākkharappabhedesu sakalabyākaraṇesu ca chekabhāvena ca diṭṭhadiṭṭhe jane mukhasattīhi koṭṭhento pakkoṭṭhento vitudanto vicaratīti anvatthanāmaṃ kariṃsūti veditabbaṃ. So vayappatto tayo vede uggahetvā brāhmaṇasippe nipphattiṃ patto ekadivasaṃ satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā upasampannakālato paṭṭhāya vipassanāya kammaṃ karonto saha paṭisambhidāhi arahattaṃ patvā paṭisambhidāsu ciṇṇavasī hutvā abhīto mahāthere upasaṅkamitvā pañhaṃ pucchantopi dasabalaṃ upasaṅkamitvā paṭisambhidāsuyeva pañhaṃ pucchi. Evamayaṃ thero tattha katādhikāratāya tattha ciṇṇavasībhāvena ca paṭisambhidāppattānaṃ aggo jāto. Atha naṃ satthā mahāvedallasuttaṃ aṭṭhuppattiṃ katvā paṭisambhidāppattānaṃ aggaṭṭhāne ṭhapesi,

--------------------------------------------------------------------------------------------- page296.

"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāppattānaṃ yadidaṃ mahākoṭṭhiko"ti. 1- [221] So aparena samayena vimuttisukhaṃ paṭisaṃvedento somanassajāto attano pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva. Itthaṃ sudamāyasmā mahākoṭṭhikoti ettha sudanti nidassane nipāto. Āyasmāti gāravādhivacanaṃ, yathā taṃ āyasmā mahāmoggallānoti. Mahākoṭṭhikattherāpadānavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 50 page 294-296. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6308&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6308&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=127              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3764              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4607              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4607              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]