ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  545/133. 3. Sīvalittherāpadānavaṇṇanā
     tatiyāpadāne padumuttaro nāma jinotiādikaṃ āyasmato sīvalittherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto heṭṭhā
vuttanayena vihāraṃ gantvā parisāya pariyante ṭhito dhammaṃ suṇanto satthāraṃ
ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapentaṃ disvā "mayāpi anāgate evarūpena
bhavituṃ vaṭṭatī"ti dasabalaṃ nimantetvā sattāhaṃ buddhappamukhassa bhikkhusaṃghassa
mahādānaṃ datvā "bhante iminā adhikārakammena na aññaṃ sampattiṃ patthemi,
anāgate pana ekassa buddhassa sāsane ahampi tumhehi so etadagge
ṭhapitabhikkhu viya lābhīnaṃ aggo bhaveyyan"ti patthanaṃ akāsi. Satthā tassa
anantarāyataṃ disvā "ayaṃ te patthanā anāgate gotamassa buddhassa santike
samijjhissatī"ti byākaritvā pakkāmi. So kulaputto yāvajīvaṃ kusalaṃ katvā
devamanussesu ubhayasampattiyo anubhavitvā vipassissa bhagavato kāle bandhumatīnagarato
avidūre ekasmiṃ gāmake nibbatti, tasmiṃ samaye bandhumatīnagaravāsino raññā saddhiṃ
sākacchitvā 1- dasabalassa dānaṃ adaṃsu.
@Footnote: 1 Sī. mantetvā.

--------------------------------------------------------------------------------------------- page303.

Ekadivasaṃ sabbe ekato hutvā dānaṃ dentā "kiṃ nu kho amhākaṃ dānagge natthī"ti 1- olokentā madhuñca guḷadadhiñca nāddasaṃsu. Te "yato kutoci āharissāmā"ti janapadato nagarapavisanamaggesu purise ṭhapesuṃ. Tadā esa kulaputto attano gāmato guḷadadhivārakaṃ gahetvā "kiñcideva āharissāmī"ti nagaraṃ gacchanto "mukhaṃ dhovitvā dhotahatthapādo pavisissāmī"ti phāsukaṭṭhānaṃ olokento naṅgalasīsappamāṇaṃ nimmakkhikadaṇḍakamadhuṃ disvā "puññena me idaṃ uppannan"ti gahetvā nagaraṃ pāvisi. Nāgarehi ṭhapitapuriso taṃ disvā "mārisa kassa imaṃ harasī"ti pucchi. "na kassaci sāmi, vikkāyikaṃ me idan"ti. Tena hi imaṃ kahāpaṇaṃ gahetvā etaṃ madhuñca guḷadadhiñca dehīti. So cintesi "idaṃ me na bahuṃ agghati, ayañca ekappahāreneva bahuṃ deti, vīmaṃsissāmī"ti. Tato naṃ āha "nāhaṃ ekakahāpaṇena demī"ti. Yadi evaṃ dve kahāpaṇe gahetvā dehīti. Dvīhipi na demīti. Etenupāyena vaḍḍhetvā yāva sahassaṃ pāpuṇi, so cintesi "atiañchituṃ na vaṭṭati, hotu tāva iminā kattabbakammaṃ pucchissāmī"ti. Atha naṃ āha "na idaṃ bahuagghanakaṃ, tvaṃ pana bahuṃ desi, kena kammena idaṃ gaṇhasī"ti. Idha bho nagaravāsino raññā saddhiṃ paṭivirujjhitvā vipassisammāsambuddhassa dānaṃ dentā idaṃ dvayaṃ dānagge apassantā maṃ pariyesāpenti. Sace idaṃ dvayaṃ na labhissanti, nāgarānaṃ parājayo bhavissati. Tasmā sahassaṃ datvā gaṇhāmīti. Kiṃ panetaṃ nāgarānaṃ eva vaṭṭati, udāhu aññesampi dātuṃ vaṭṭatīti. Yassa kassaci dātuṃ avāritametanti. Atthi pana koci nāgarānaṃ dāne ekadivasaṃ sahassaṃ dātāti. Natthi sammāti. Imesaṃ me dvinnaṃ 2- sahassagghanakabhāvaṃ jānāsīti. Āma jānāmīti. Tena hi gaccha, nāgarānaṃ ārocehi "eko puriso imāni dve mūlena na deti, @Footnote: 1 mano.pū. 1/218, thera.A. 1/210. 2 ka. dinnaṃ.

--------------------------------------------------------------------------------------------- page304.

Tumhehi saddhiṃ sahattheneva dātukāmo, tumhe imesaṃ dvinnaṃ kāraṇā nibbitakkā 1- hothā"ti. "tvaṃ imasmiṃ dāne jeṭṭhakabhāgassa 2- kāyasakkhī hohī"ti vatvā gato. So pana kulaputto gāmato paribbayatthaṃ gahitakahāpaṇena pañcakaṭukaṃ gahetvā cuṇṇaṃ katvā dadhito kañciyaṃ vāhetvā tattha madhupaṭalaṃ pīḷetvā pañcakaṭukacuṇṇena yojetvā paduminipatte pakkhipitvā taṃ saṃvidahitvā ādāya dasabalassa avidūre nisīdi. Mahājanehi āhariyamānassa sakkārassa antare attano pattavāraṃ olokento okāsaṃ ñatvā satthu santikaṃ gantvā "bhante ayaṃ me duggatasakkāro, imaṃ me anukampaṃ paṭicca paṭiggaṇhathā"ti. Satthā tassānukampaṃ paṭicca catumahārājehi dattiyena selamayapattena taṃ paṭiggahetvā yathā aṭṭhasaṭṭhiyā bhikkhusatasahassassa diyyamānaṃ na khīyati, evaṃ adhiṭṭhāsi. So kulaputto niṭṭhitabhattakiccaṃ bhagavantaṃ vanditvā ekamantaṃ nisinno āha "diṭṭho me bhante bhagavā ajja bandhumatīnagaravāsīhi tumhākaṃ sakkāro āhariyamāno, ahampi imassa nissandena nibbattanibbattabhave lābhaggayasaggappatto bhaveyyan"ti. Satthā "evaṃ hotu kulaputtā"ti vatvā tassa ca nagaravāsīnañca bhattānumodanaṃ katvā pakkāmi. So kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde suppavāsāya rājadhītuyā kucchimhi paṭisandhiṃ gaṇhi. Tassa paṭisandhiggahaṇakālato paṭṭhāya sāyaṃ pātañca 3- pañcapaṇṇākārasatāni suppavāsāya upanīyanti. Athassa sā puññavīmaṃsanatthaṃ 4- hatthena bījapacchiṃ phusāpentī aṭṭhāsi. Ekekabījato salākasataṃ salākasahassampi niggacchati, ekekakarīsakhettato paṇṇāsampi saṭṭhipi sakaṭapamāṇāni uppajjanti. 5- Koṭṭhapūraṇakālepissā koṭṭhadvāraṃ hatthena phusantiyā rājadhītāya puññena @Footnote: 1 Sī. nirussukakā. 2 Sī. jeṭṭhakabhāvassa. 3 Sī.,Ma. satataṃ. @4 Sī. athassā taṃ puññavīmaṃsanatthaṃ. 5 Sī. nipphajjanti.

--------------------------------------------------------------------------------------------- page305.

Gaṇhantānaṃ gahitagahitaṃ puna pūrati. Paripuṇṇabhattakumbhitopi "rājadhītāya puññan"ti vatvā yassa kassaci dentā naṃ yāva na ukkaḍḍhanti, 1- na tāva bhattaṃ khīyati. Dārake kucchigateyeva satta vassāni atikkamiṃsu. Gabbhe pana paripakke sattāhaṃ mahādukkhaṃ anubhosi. Sā sāmikaṃ āmantetvā "pure maraṇā jīvamānā dānaṃ dassāmī"ti satthu santikaṃ pesesi "gaccha sāmi imaṃ pavattiṃ satthu ārocetvā satthāraṃ nimantehi, yañca satthā vadati, taṃ sādhukaṃ upalakkhetvā āgantvā mayhaṃ kathehī"ti. So gantvā tassā sāsanaṃ satthu ārocesi "satthu bhante koḷiyadhītā pāde vandatī"ti. Satthā tassā anukampaṃ paṭicca "sukhinī hotu suppavāsā koḷiyadhītā arogā, arogaṃ puttaṃ vijāyatū"ti āha. So taṃ sutvā bhagavantaṃ vanditvā attano gāmābhimukho pāyāsi. Tassa pure āgamanāyeva suppavāsāya kucchito dhammakarakato 2- udakaṃ viya gabbho nikkhami, parivāretvā nisinnajano 3- assumukho rodituṃ āraddho haṭṭhatuṭṭhova 3- tassā sāmikassa tuṭṭhisāsanaṃ ārocetuṃ agamāsi. So tesaṃ iṅgitaṃ disvā "dasabalena kathitakathā nipphannā bhavissati maññe"ti cintesi. So āgantvā satthu kathaṃ rājadhītāya kathesi. Rājadhītā tayā nimantitaṃ jīvabhattameva maṅgalabhattaṃ bhavissati, gaccha sattāhaṃ dasabalaṃ nimantehīti. So tathā akāsi. Sattāhaṃ buddhappamukhassa bhikkhusaṃghassa mahādānaṃ pavattayiṃsu. So dārako ñātīnaṃ santattacittaṃ nibbāpento sītalabhāvaṃ kurumāno jātoti sīvalitveva nāmaṃ kariṃsu. So satta vassāni gabbhe vasitattā jātakālato paṭṭhāya sabbakammakkhamo ahosi. Dhammasenāpati sāriputtatthero sattame divase tena saddhiṃ kathāsallāpaṃ akāsi. Satthāpi imaṃ gāthaṃ abhāsi:- @Footnote: 1 Sī. dentānaṃ yāva na sakkonti, Ma. dentā yāva na uṭṭhahanti. 2 cha.Ma. @dhammakaraṇato. 3-3 assumukhova hasituṃ āraddho, haṭṭhatuṭṭho (mano.pū. 1/220).

--------------------------------------------------------------------------------------------- page306.

"yomaṃ palipathaṃ duggaṃ saṃsāraṃ mohamaccagā tiṇṇo pāraṅgato jhāyī anejo akathaṃkathī anupādāya nibbuto tamahaṃ brūmi brāhmaṇan"ti. 1- Atha naṃ thero evamāha "kiṃ pana tayā evarūpaṃ dukkhaṃ anubhavitvā pabbajituṃ na vaṭṭatī"ti. Labhanto pabbājeyyaṃ bhanteti. Suppavāsā taṃ therena saddhiṃ kathentaṃ disvā "kiṃ nu kho me putto dhammasenāpatinā kathetī"ti theraṃ upasaṅkamitvā pucchi "mayhaṃ putto tumhehi saddhiṃ kiṃ katheti bhante"ti. Attanā anubhuttagabbhavāsadukkhaṃ kathetvā "tumhehi anuññāto pabbajissāmī"ti vadatīti. Sādhu bhante pabbājetha nanti. Thero taṃ vihāraṃ netvā tacapañcakakammaṭṭhānaṃ datvā pabbājento "sīvali tuyhaṃ aññena ovādena kammaṃ natthi, tayā satta vassāni anubhuttadukkhameva paccavekkhāhī"ti. Bhante pabbajjāyeva tumhākaṃ bhāro, yaṃ pana mayā sakkā kātuṃ, tamahaṃ jānissāmīti. So pana paṭhamakesavaṭṭiyā oropitakkhaṇeyeva sotāpattiphale patiṭṭhāsi, dutiyāya oropitakkhaṇe sakadāgāmi- phale, tatiyāya anāgāmiphale patiṭṭhāsi. Sabbesaṃyeva kesānaṃ oropanañca arahattaphalasacchikiriyā ca apure apacchā ahosi. Atha bhikkhusaṃghe kathā udapādi "aho evaṃ puññavāpi thero satta māsādhikāni satta saṃvaccharāni mātugabbhe vasitvā satta divasāni mūḷhagabbhe vasī"ti. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnā"ti pucchitvā "imāya nāmā"ti vutte "na bhikkhave iminā kulaputtena imāya jātiyā katakamman"ti vatvā atītaṃ āharitvā atīte bhikkhave buddhuppādato puretarameva esa kulaputto bārāṇasiyaṃ rājakule nibbatto, pitu accayena @Footnote: 1 khu.dha. 25/414/89.

--------------------------------------------------------------------------------------------- page307.

Rajje patiṭṭhāya vibhavasampanno pākaṭo ahosi. Tadā eko paccantarājā "rajjaṃ gaṇhissāmī"ti āgantavā nagaraṃ uparundhitvā khandhāvāraṃ kāretvā vihāsi. Atha rājā mātuyā saddhiṃ samānacchando hutvā sattāhaṃ khandhāvāranagare catūsu disāsu dvāraṃ pidhāpesi, nikkhamantānaṃ pavisantānañca dvāramūḷhaṃ ahosi. Atha migadāyavihāre paccekabuddhā ugghosesuṃ. Rājā sutvā dvāraṃ vivarāpesīti. Paccantarājāpi palāyi. So tena kammavipākena narakādīsu dukkhamanubhavitvā imasmiṃ buddhuppāde rājakule nibbattopi mātuyā saddhiṃ imaṃ evarūpaṃ dukkhamanubhavi. Tassa pana pabbajitakālato paṭṭhāya bhikkhusaṃghassa cattāro paccayā yadicchakaṃ uppajjanti. Evaṃ ettha vatthu samuṭṭhitaṃ. Aparabhāge satthā sāvatthiṃ agamāsi. Thero bhagavantaṃ abhivādetvā "bhante mayhaṃ puññabalaṃ vīmaṃsissāmi, pañcabhikkhusatāni dethā"ti. Gaṇha sīvalīti. So pañcasate bhikkhū gahetvā himavantābhimukhaṃ gacchanto aṭavimaggaṃ gacchati. Tassa paṭhamaṃ diṭṭhanigrodhe adhivatthā devatā satta divasāni dānaṃ adāsi, iti so:- nigrodhaṃ paṭhamaṃ passi dutiyaṃ paṇḍavapabbataṃ tatiyaṃ aciravatiyaṃ catutthaṃ varasāgaraṃ. Pañcamaṃ himavantaṃ so chaṭṭhaṃ chaddantupāgami sattamaṃ gandhamādanaṃ aṭṭhamaṃ atha revatanti 1- sabbaṭṭhānesu satta satta divasāneva dānaṃ adaṃsu. Gandhamādanapabbate pana nāgadattadevarājā sattasu divasesu ekadivasaṃ khīrapiṇḍapātaṃ adāsi, ekadivasaṃ sappipiṇḍapātaṃ adāsi. Atha naṃ bhikkhusaṃgho āha "āvuso imassa devarañño @Footnote: 1 mano.pū. 1/222, thera.A. 1/214.

--------------------------------------------------------------------------------------------- page308.

Neva dhenuyo duyhamānā paññāyanti, na dadhinimmathanaṃ, kuto te devarāja idaṃ uppajjatī"ti. "bhante kassapadasabalassa kāle khīrasalākabhattadānassetaṃ phalan"ti devarājā āha. Aparabhāge satthā khadiravaniyarevatattherassa paccuggamanaṃ akāsi. Kathaṃ? Athāyasmā sāriputto satthāraṃ āha "bhante mayhaṃ kira kaniṭṭhabhātā revato pabbajito, so abhirameyya vā, na vā, gantvā naṃ passissāmī"ti. Bhagavā revatassa āraddhavipassakabhāvaṃ ñatvā dve vāre paṭikkhipitvā tatiyavāre yācito arahattappattabhāvaṃ ñatvā sāriputta ahampi gamissāmi bhikkhūnaṃ ārocehīti. Thero bhikkhū sannipātāpetvā "āvuso satthā cārikaṃ caritukāmo, gantukāmā āgacchantū"ti sabbesaṃyeva ārocesi. Dasabalassa cārikatthāya gamanakāle ohiyyamānakabhikkhū nāma appakā honti, "satthu suvaṇṇavaṇṇaṃ sarīraṃ passissāma, madhuradhammakathaṃ vā suṇissāmā"ti yebhuyyena gantukāmā bahutarāva honti. Iti satthā mahābhikkhusaṃghaparivāro "revataṃ passissāmā"ti nikkhanto. Athekasmiṃ padese ānandatthero dvedhāpathaṃ patvā bhagavantaṃ pucchi "bhante imasmiṃ ṭhāne dvedhāpatho, kataramaggena bhikkhusaṃgho gacchatū"ti. Kataramaggo ānanda ujukoti. Bhante ujumaggo tiṃsayojaniko amanussapatho. Parihāramaggo pana saṭṭhiyojaniko khemo subhikkhoti. Ānanda sīvali amhehi saddhiṃ āgatoti. Āma bhante āgatoti. Tena hi saṃgho ujumaggameva gacchatu. Sīvalissa puññaṃ vīmaṃsissāmāti. Satthā bhikkhusaṃghaparivāro sīvalittherassa puññavīmaṃsanatthaṃ tiṃsayojana- maggaṃ 1- abhiruhi. Maggaṃ abhiruhanaṭṭhānato paṭṭhāya devasaṃgho yojane yojane ṭhāne nagaraṃ māpetvā buddhappamukhassa bhikkhusaṃghassa vasanatthāya vihāre paṭiyādesi. Devaputtā @Footnote: 1 i.,Ma. aṭavimaggaṃ.

--------------------------------------------------------------------------------------------- page309.

Raññā pesitakammakārā viya hutvā yāgukhajjakādīni gahetvā "kahaṃ ayyo sīvalī"ti pucchantā gacchanti. Thero sakkārasammānaṃ gāhāpetvā satthu santikaṃ gacchati. Satthā bhikkhusaṃghena saddhiṃ paribhuñji. Imināva niyāmena satthā sakkāraṃ anubhavanto devasikaṃ yojanaparamaṃ gantavā tiṃsayojanikaṃ kantāraṃ atikkamma khadiravaniyarevatattherassa vasanaṭṭhānaṃ patto, thero satthu āgamanaṃ ñatvā attano vasanaṭṭhāne buddhappamukhassa bhikkhusaṃghassa pahonakavihāre dasabalassa gandhakuṭiṃ rattiṭṭhānadivāṭṭhānāni ca iddhiyā māpetvā tathāgatassa paccuggamanaṃ gato. Satthā alaṅkatapaṭiyattena maggena vihāraṃ pāvisi. Atha tathāgate gandhakuṭiṃ paviṭṭhe bhikkhū vassaggena pattasenāsanāni pavisiṃsu. Devatā "akālo āhārassā"ti aṭṭhavidhaṃ pānakaṃ āhariṃsu. Satthā saṃghena saddhiṃ pānakaṃ pivi. Iminā niyāmeneva tathāgatassa sakkārasammānaṃ anubhavantasseva addhamāso atikkanto. Athekacce ukkaṇṭhitabhikkhū 1- ekasmiṃ ṭhāne nisīditvā kathaṃ uppādayiṃsu "dasabalo `mayhaṃ aggasāvakassa kaniṭṭhabhātā'ti vatvā evarūpaṃ navakammikaṃ bhikkhuṃ passituṃ āgato, imassa vihārassa santike jetavanavihāro vā veḷuvanavihārādayo vā kiṃ karissanti. Ayampi bhikkhu evarūpassa navakammassa kārako, kiṃ nāma samaṇadhammaṃ karissatī"ti. Atha satthā cintesi "mayi idha ciraṃ vasante idaṃ ṭhānaṃ ākiṇṇaṃ bhavissati, āraññakā nāma bhikkhū pavivekatthikā honti, revatassa phāsuvihāro na bhavissatī"ti. Tato therassa divāṭṭhānaṃ gato. Theropi ekakova caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya pāsāṇaphalake nisinno satthāraṃ dūratova āgacchantaṃ disvā paccuggantvā vandi. @Footnote: 1 Sī. uddhatabhikkhū.

--------------------------------------------------------------------------------------------- page310.

Atha naṃ satthā pucchi "revata idaṃ vāḷamigaṭṭhānaṃ, caṇḍānaṃ hatthiassādīnaṃ saddaṃ sutvā kiṃ karosī"ti. Tesaṃ me bhante saddaṃ suṇato araññapīti 1- nāma uppannāti. Satthā imasmiṃ ṭhāne revatattherassa pañcahi gāthāsatehi araññānisaṃsaṃ nāma kathetvā punadivase avidūraṭṭhāne piṇḍāya caritvā revatattheraṃ āmantetvā 2- yehi bhikkhūhi therassa avaṇṇo kathito, tesaṃ kattarayaṭṭhiupāhanatelanāḷichattānaṃ pamussanabhāvaṃ akāsi. Te attano parikkhāratthāya nivattā āgatamaggeneva gacchantāpi taṃ ṭhānaṃ sallakkhetuṃ na sakkonti. Paṭhamaṃ hi te alaṅkatapaṭiyattena maggena gantvā, taṃdivasaṃ pana visamamaggena gacchantā tasmiṃ ṭhāne ukkuṭikaṃ nisīdantā jaṇṇukehi gacchanti. Te gumbe ca gacche ca kaṇṭake ca maddantā attanā vasitasabhāgaṭṭhānaṃ gantvā tasmiṃ tasmiṃ khadirakhāṇuke laggitaṃ attano chattaṃ sañjānanti, upāhanaṃ kattarayaṭṭhiṃ telanāḷiñca sañjānanti. Te tasmiṃ samaye "iddhimā ayaṃ bhikkhū"ti ñatvā attano parikkhāramādāya "dasabalassa paṭiyattasakkāro nāma evarūpo hotī"ti vadantā agamaṃsu. Purato āgate bhikkhū visākhā upāsikā attano gehe nisinnakāle pucchi "manāpaṃ nu kho bhante revatassa vasanaṭṭhānan"ti. Manāpaṃ upāsike nandavanacittalatāvanapaṭibhāgaṃ taṃ senāsananti. Atha tesaṃ pacchato āgate bhikkhū pucchi "manāpaṃ ayyā revatassa vasanaṭṭhānan"ti. Mā puccha upāsike, kathetuṃ ayuttaṭṭhānaṃ, etaṃ ujjaṅgalasakkharapāsāṇavisamakhadiravanaṃ eva, tattha so bhikkhu vasatīti. Visākhā purimānaṃ pacchimānañca bhikkhūnaṃ kathaṃ sutvā "kesaṃ nu kho kathā saccā"ti pacchābhattaṃ gandhamālaṃ ādāya dasabalassa upaṭṭhānaṃ gantvā vanditvā ekamantaṃ @Footnote: 1 Ma. araññarati. 2 Ma. nivattetvā.

--------------------------------------------------------------------------------------------- page311.

Nisinnā satthāraṃ pucchi "bhante revatattherassa vasanaṭṭhānaṃ ekacce ayyā vaṇṇenti, ekacce nindanti, kimetaṃ bhante"ti. "visākhe ramaṇiyaṃ vā hotu mā vā, yasmiṃ ṭhāne ariyānaṃ cittaṃ ramati, tadeva ṭhānaṃ ramaṇiyaṃ nāmā"ti vatvā imaṃ gāthamāha:- "gāme vā yadi vāraññe ninne vā yadi vā thale yattha arahanto viharanti taṃ bhūmirāmaṇeyyakan"ti. 1- Aparabhāge bhagavā ariyagaṇamajjhe nisinno theraṃ "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ lābhīnaṃ yadidaṃ sīvalī"ti 2- etadagge ṭhapesi. [54] Athāyasmā sīvalitthero arahattaṃ patvā pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Anuttānatthapadavaṇṇanameva karissāma. [55] Sīlaṃ tassa asaṅkhyeyyanti tassa padumuttarassa bhagavato sīlaṃ asaṅkhyeyyaṃ. Nava koṭisahassāni asītisatakoṭiyo paññāsasatasahassāni chattiṃsā ca punāpare. Ete saṃvaravinayā sambuddhena pakāsitā peyyālamukhena niddiṭṭhā sikkhāvinayasaṃvareti 3- evaṃ vuttasikkhāpadāni bhikkhūnaṃ sāvakapaññattivasena vuttāni. Bhagavato pana sīlaṃ asaṅkhyeyyameva saṅkhātuṃ gaṇetuṃ asakkuṇeyyanti attho. Samādhivajirūpamo yathā @Footnote: 1 khu.dha. 25/98/34, khu.thera. 26/991/396, saṃ.sa. 15/261/280. @2 aṅ.ekaka. 20/207/24. 3 visuddhi. 1/57 (syā), paṭisaṃ.A. 1/218.

--------------------------------------------------------------------------------------------- page312.

Vajiraṃ indanīlamaṇiveḷuriyamaṇiphalikamasāragallādīni ratanāni vijjati chiddāvachiddaṃ karoti, evameva padumuttarassa bhagavato lokuttaramaggasamādhi paṭipakkhapaccanīkadhamme vijjhati bhindati samucchindatīti attho. Asaṅkhyeyyaṃ ñāṇavaraṃ tassa buddhassa cattāri saccāni sattatiṃsabodhipakkhiyadhamme saṅkhatāsaṅkhatadhamme ca jānituṃ paṭivijjhituṃ samatthaṃ sayambhuñāṇasabbaññutaññāṇādiñāṇasamūhaṃ asaṅkhyeyyaṃ, atītānāgatapaccuppannādibhedena saṅkhāvirahitanti attho. Vimutti ca anopamāti saṅkilesehi vimuttattā sotāpattiphalādikā catasso vimuttiyo anupamā upamārahitā "imā viya bhūtā"ti upametuṃ na sakkāti attho. Sesaṃ uttānatthamevāti. Sīvalittherāpadānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 50 page 302-312. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6476&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6476&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=133              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3912              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4774              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4774              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]