ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   21. 9. Sopākattherāpadānavaṇṇanā
     pabbhāraṃ sodhayantassātiādikaṃ āyasmato sopākattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle aññatarassa kuṭumbikassa putto hutvā
nibbatti. Ekadivasaṃ satthāraṃ disvā bījapūraphalāni satthu upanesi, paribhuñji
bhagavā tassānukampaṃ upādāya. So bhikkhu satthari saṃghe ca abhippasanno
salākabhattaṃ paṭṭhapetvā saṃghuddesavasena tiṇṇaṃ bhikkhūnaṃ yāvatāyukaṃ khīrabhattaṃ
adāsi. So tehi puññehi aparāparaṃ devamanussesu sampattiyo anubhavanto
ekadā manussayoniyaṃ nibbatto ekassa paccekabuddhassa khīrabhattaṃ adāsi.
     Evaṃ tattha tattha puññāni katvā sugatīsuyeva paribbhamanto imasmiṃ
buddhuppāde purimakammanissandena sāvatthiyaṃ aññatarāya duggatitthiyā kucchimhi
paṭisandhiṃ gaṇhi. Sā taṃ dasamāse kucchinā pariharitvā paripakke gabbhe

--------------------------------------------------------------------------------------------- page31.

Vijāyanakāle vijāyituṃ asakkontī mucchaṃ āpajjitvā bahuvelaṃ matā viya nipajji. Ñātakā "matā"ti saññāya susānaṃ netvā citakaṃ āropetvā devatānubhāvena vātavuṭṭhiyā uṭṭhitāya aggiṃ adatvā pakkamiṃsu. Dārako pacchimabhavikattā devatānubhāveneva arogo hutvā mātukucchito nikkhami. Mātā pana kālamakāsi. Devatā manussarūpenupagamma taṃ gahetvā susānagopakassa gehe ṭhapetvā katipāhaṃ kālaṃ patirūpena āhārena posesi. Tato paraṃ susānagopako attano puttaṃ katvā vaḍḍhesi. So tathā vaḍḍhento tassa puttena suppiyena nāma dārakena saddhiṃ kīḷanto vicari. Tassa susāne jātasaṃvaḍḍhabhāvato sopākoti samaññā ahosi. Athekadivasaṃ sattavassikaṃ taṃ bhagavā paccūsavelāyaṃ ñāṇajālaṃ pattharitvā veneyyabandhave olokento ñāṇajālassa antogataṃ 1- disvā susānaṭṭhānaṃ agamāsi. Dārako pubbahetunā codiyamāno pasannamānaso satthāraṃ upasaṅkamitvā vanditvā aṭṭhāsi. Satthā tassa dhammaṃ kathesi. So dhammaṃ sutvā pabbajjaṃ yācitvā pitarā "anuññātosī"ti vutto pitaraṃ satthu santikaṃ ānesi. Tassa pitā satthāraṃ vanditvā "imaṃ dārakaṃ pabbājetha bhante"ti anujāni, taṃ pabbājetvā bhagavā mettābhāvanāya niyojesi. So mettākammaṭṭhānaṃ gahetvā susāne viharanto nacirasseva mettājhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Arahā hutvāpi aññesaṃ sosānikabhikkhūnaṃ mettābhāvanāvidhiṃ dassento "yathāpi ekaputtasmin"ti 2- gāthaṃ abhāsi. Idaṃ vuttaṃ hoti:- yathā ekaputtake piye manāpe mātā pitā ca kusalī ekantahitesī bhaveyya, evaṃ puratthimādibhedāsu sabbāsu disāsu kāmabhavādibhedesu vā sabbesu bhavesu @Footnote: 1 Ma. antogadhaṃ. 2 khu.thera. 26/33/266.

--------------------------------------------------------------------------------------------- page32.

Daharādibhedāsu sabbāsu avatthāsupi ṭhitesu sabbesu sattesu ekantahitesitāya kusalī bhaveyya "mitto, udāsino, paccatthiko"ti sīmaṃ akatvā sīmāya sambhedavasena sabbattha ekarasaṃ mettaṃ bhāveyyāti imaṃ pana gāthaṃ vatvā "sace tumhe āyasmanto evaṃ mettaṃ bhāveyyātha, ye te bhagavatā `sukhaṃ supatī'tiādinā 1- ekādasamettānisaṃsā ca vuttā, ekaṃsena tesaṃ bhāgino bhavathā"ti ovādaṃ adāsi. [112] Evaṃ so pattaphalādhigamo attano katapuññaṃ paccavekkhitvā sañjātasomanasso pubbacaritāpadānaṃ dassento pabbhāraṃ sodhayantassātiādimāha. Tattha pabbhāranti silāpabbatassa vivekaṭṭhānaṃ, taṃ pabbajitānurūpattā iṭṭhakapākāraṃ katvā dvārakavāṭaṃ yojetvā bhikkhūnaṃ vasanatthāya adāsi, pakārena bharo patthetabboti pabbhāro. Taṃ sodhayantassa mama santikaṃ siddhattho nāma bhagavā āgacchi pāpuṇi. [113] Buddhaṃ upagataṃ disvāti evaṃ mama santikaṃ āgataṃ disvā tādino iṭṭhāniṭṭhesu akampiyasabhāvattā tādiguṇayuttassa lokajeṭṭhassa buddhassa santharaṃ tiṇapaṇṇādisantharaṃ kaṭṭhattharaṃ paññāpetvāna niṭṭhāpetvā pupphāsanaṃ pupphamayaṃ āsanaṃ ahaṃ adāsiṃ. [114] Pupphāsane nisīditvāti tasmiṃ paññatte pupphāsane nisīditvā lokanāyako siddhattho bhagavā. Mamañca gatimaññāyāti mayhaṃ gatiṃ āyatiṃ uppattiṭṭhānaṃ aññāya jānitvā aniccataṃ aniccabhāvaṃ udāhari kathesi. [115] Aniccā vata saṅkhārāti vata ekantena saṅkhārā paccayehi samecca samāgantvā karīyamānā sabbe sappaccayadhammā hutvā abhāvaṭṭhena @Footnote: 1 vi.pa. 8/331/298, aṅ.ekādasaka. 24/15/284.

--------------------------------------------------------------------------------------------- page33.

Aniccā. Uppādavayadhamminoti uppajjitvā vinassanasabhāvā uppajjitvā pātubhavitvā ete saṅkhārā nirujjhanti vinassantīti attho. Tesaṃ vūpasamo sukhoti tesaṃ saṅkhārānaṃ visesena upasamo sukho, tesaṃ vūpasamakaraṃ nibbānameva ekantasukhanti attho. [116] Idaṃ vatvāna sabbaññūti sabbadhammajānanako bhagavā lokānaṃ jeṭṭho vuḍḍho narānaṃ āsabho padhāno vīro idaṃ aniccapaṭisaṃyuttaṃ dhammadesanaṃ vatvāna kathetvā ambare ākāse haṃsarājā iva nabhaṃ 1- ākāsaṃ abbhuggamīti sambandho. [117] Sakaṃ diṭṭhiṃ attano laddhiṃ khantiṃ ruciṃ ajjhāsayaṃ jahitvāna pahāya. Bhāvayāniccasaññahanti anicce aniccanti pavattasaññaṃ ahaṃ bhāvayiṃ vaḍḍhesiṃ manasi akāsiṃ. Tattha kālakato 2- ahanti tattha tissaṃ jātiyaṃ tato jātito ahaṃ kālaṃ kato mato. [118] Dve sampattī anubhotvāti manussasampattidibbasampattisaṅkhātā dve sampattiyo anubhavitvā. Sukkamūlena coditoti purāṇakusalamūlena, mūlabhūtena kusalena vā codito sañcodito. Pacchime bhave sampatteti 3- pariyosāne bhave sampatte pāpuṇite. Sapākayonupāgaminti sakaṃ pacitabhattaṃ sapākaṃ yoniṃ upāgamiṃ. Yassa kulassa attano pacitabhattaṃ aññehi abhuñjanīyaṃ, tasmiṃ caṇḍālakule nibbattosmīti attho. Atha vā sā vuccati sunakho, sunakhocchiṭṭhabhattabhuñjanaka- caṇḍālakule jātoti attho. Sesaṃ uttānatthamevāti. Sopākattherāpadānavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 pāḷi. nabhe. 2 cha.Ma. kālaṃ kato. 3 pāḷi. pacchimabbhavasampatto.


             The Pali Atthakatha in Roman Book 50 page 30-33. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=650&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=650&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1433              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1883              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1883              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]